Rigveda Hymn 6.1

Rigveda Sukta 6.1 >

६,००१.०१ त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
६,००१.०१ त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥
६,००१.०२ अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् ।
६,००१.०२ तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥
६,००१.०३ वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् ।
६,००१.०३ रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥
६,००१.०४ पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् ।
६,००१.०४ नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥
६,००१.०५ त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
६,००१.०५ त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम् ॥
६,००१.०६ सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् ।
६,००१.०६ तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥
६,००१.०७ तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।
६,००१.०७ त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
६,००१.०८ विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
६,००१.०८ प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ॥
६,००१.०९ सो अग्न ईजे शशमे च मर्तो यस्त आनट्समिधा हव्यदातिम् ।
६,००१.०९ य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥
६,००१.१० अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।
६,००१.१० वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥
६,००१.११ आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
६,००१.११ बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥
६,००१.१२ नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।
६,००१.१२ पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥
६,००१.१३ पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम् ।
६,००१.१३ पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥

Rigveda Hymn 6.1 >

RV_06.001.01.1{35} tvam hyagne prathamo manotasya dhiyo abhavo dasma hota
RV_06.001.01.2{35} tvam sim vrsannakrnordustaritu saho visvasmai sahase sahadhyai
RV_06.001.02.1{35} adha hota nyasido yajiyanilas pada isayannidyah san
RV_06.001.02.2{35} tam tva narah prathamam devayanto maho raye citayanto anu gman
RV_06.001.03.1{35} vrteva yantam bahubhirvasavyaistve rayim jagrvamso anu gman
RV_06.001.03.2{35} rusantamagnim darsatam brhantam vapavantam visvaha didivamsam
RV_06.001.04.1{35} padam devasya namasa vyantah sravasyavah srava apannamrktam
RV_06.001.04.2{35} namani cid dadhire yajniyani bhadrayam te ranayantasandrstau
RV_06.001.05.1{35} tvam vardhanti ksitayah prthivyam tvam raya ubhayaso jananam
RV_06.001.05.2{35} tvam trata tarane cetyo bhuh pita mata sadamin manusanam
RV_06.001.06.1{36} saparyenyah sa priyo viksvagnirhota mandro ni sasada yajiyan
RV_06.001.06.2{36} tam tva vayam dama a didivamsamupa jnubadho namasa sadema
RV_06.001.07.1{36} tam tva vayam sudhyo navyamagne-sumnayava imahe devayantah
RV_06.001.07.2{36} tvam viso anayo didyano divo agne brhata rocanena
RV_06.001.08.1{36} visam kavim vispatim sasvatinam nitosanam vrsabham carsaninam
RV_06.001.08.2{36} pretisanimisayantam pavakam rajantamagnim yajatam rayinam
RV_06.001.09.1{36} so agna ije sasame ca marto yasta anat samidha havyadatim
RV_06.001.09.2{36} ya ahutim pari veda namobhirvisvet sa vama dadhatetvotah
RV_06.001.10.1{36} asma u te mahi mahe vidhema namobhiragne samidhota havyaih
RV_06.001.10.2{36} vedi suno sahaso girbhirukthaira te bhadrayam sumatauyatema
RV_06.001.11.1{36} a yastatantha rodasi vi bhasa sravobhisca sravasyastarutrah
RV_06.001.11.2{36} brhadbhirvajai sthavirebhirasme revadbhiragne vitaram vi bhahi
RV_06.001.12.1{36} nrvad vaso sadamid dhehyasme bhuri tokaya tanayaya pasvah
RV_06.001.12.2{36} purviriso brhatirareagha asme bhadra sausravasani santu
RV_06.001.13.1{36} purunyagne purudha tvaya vasuni rajan vasuta te asyam
RV_06.001.13.2{36} puruni hi tve puruvara santyagne vasu vidhate rajani tve

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.