learn rigveda
Rig Veda

Rigveda Hymn 10.189

Rigveda Sukta 10.189 > १०,१८९.०१ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।१०,१८९.०१ पितरं च प्रयन्स्वः ॥१०,१८९.०२ अन्तश्चरति रोचनास्य प्राणादपानती ।१०,१८९.०२ व्यख्यन्महिषो दिवम् ॥१०,१८९.०३ त्रिंशद्धाम वि राजति वाक्पतङ्गाय

learn rigveda
Rig Veda

Rigveda Hymn 10.190

Rigveda Sukta 10.190 > १०,१९०.०१ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । १०,१९०.०१ ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ १०,१९०.०२ समुद्रादर्णवादधि संवत्सरो अजायत । १०,१९०.०२ अहोरात्राणि विदधद्विश्वस्य

Rigveda Book >

10 Mandal, 1028 Sukta, 10552 Mantra.

Rigveda Book 3

Rigveda Book 4

Rigveda Book 5

Rigveda Book 6

Rigveda Book 7

Rigveda Book 8

Rigveda Book 9

Rigveda Book 10