Rigveda Hymn 9.1

Rigveda Sukta 9.1 >

९,००१.०१ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
९,००१.०१ इन्द्राय पातवे सुतः ॥
९,००१.०२ रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् ।
९,००१.०२ द्रुणा सधस्थमासदत् ॥
९,००१.०३ वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः ।
९,००१.०३ पर्षि राधो मघोनाम् ॥
९,००१.०४ अभ्यर्ष महानां देवानां वीतिमन्धसा ।
९,००१.०४ अभि वाजमुत श्रवः ॥
९,००१.०५ त्वामच्छा चरामसि तदिदर्थं दिवेदिवे ।
९,००१.०५ इन्दो त्वे न आशसः ॥
९,००१.०६ पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
९,००१.०६ वारेण शश्वता तना ॥
९,००१.०७ तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश ।
९,००१.०७ स्वसारः पार्ये दिवि ॥
९,००१.०८ तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् ।
९,००१.०८ त्रिधातु वारणं मधु ॥
९,००१.०९ अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् ।
९,००१.०९ सोममिन्द्राय पातवे ॥
९,००१.१० अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते ।
९,००१.१० शूरो मघा च मंहते ॥

Rigveda Hymn 9.1 >

RV_09.001.01.1{16} svadisthaya madisthaya pavasva soma dharaya
RV_09.001.01.2{16} indraya patave sutah
RV_09.001.02.1{16} raksoha visvacarsanirabhi yonimayohatam
RV_09.001.02.2{16} druna sadhasthamasadat
RV_09.001.03.1{16} varivodhatamo bhava mamhistho vrtrahantamah
RV_09.001.03.2{16} parsi radhomaghonam
RV_09.001.04.1{16} abhyarsa mahanam devanam vitimandhasa
RV_09.001.04.2{16} abhi vajamuta sravah
RV_09.001.05.1{16} tvamacha caramasi tadidartham dive-dive
RV_09.001.05.2{16} indo tve na asasah
RV_09.001.06.1{17} punati te parisrutam somam suryasya duhita
RV_09.001.06.2{17} varena sasvata tana
RV_09.001.07.1{17} tamimanvih samarya a grbhnanti yosano dasa
RV_09.001.07.2{17} svasarah parye divi
RV_09.001.08.1{17} tamim hinvantyagruvo dhamanti bakuram drtim
RV_09.001.08.2{17} tridhatu varanam madhu
RV_09.001.09.1{17} abhimamaghnya uta shrinanti dhenavah sisum
RV_09.001.09.2{17} somamindraya patave
RV_09.001.10.1{17} asyedindro madesva visva vrtrani jighnate
RV_09.001.10.2{17} suro magha ca mamhate

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.