Rigveda Hymn 8.1

Rigveda Sukta 8.1 >

८,००१.०१ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
८,००१.०१ इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥
८,००१.०२ अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
८,००१.०२ विद्वेषणं संवननोभयङ्करं मंहिष्ठमुभयाविनम् ॥
८,००१.०३ यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
८,००१.०३ अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
८,००१.०४ वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् ।
८,००१.०४ उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
८,००१.०५ महे चन त्वामद्रिवः परा शुल्काय देयाम् ।
८,००१.०५ न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥
८,००१.०६ वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
८,००१.०६ माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥
८,००१.०७ क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
८,००१.०७ अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥
८,००१.०८ प्रास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः ।
८,००१.०८ याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥
८,००१.०९ ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
८,००१.०९ अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥
८,००१.१० आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् ।
८,००१.१० इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥
८,००१.११ यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना ।
८,००१.११ वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥
८,००१.१२ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
८,००१.१२ संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥
८,००१.१३ मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
८,००१.१३ वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥
८,००१.१४ अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
८,००१.१४ सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥
८,००१.१५ यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः ।
८,००१.१५ तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥
८,००१.१६ आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि ।
८,००१.१६ उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् ॥
८,००१.१७ सोता हि सोममद्रिभिरेमेनमप्सु धावत ।
८,००१.१७ गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥
८,००१.१८ अध ज्मो अध वा दिवो बृहतो रोचनादधि ।
८,००१.१८ अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥
८,००१.१९ इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
८,००१.१९ शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥
८,००१.२० मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा ।
८,००१.२० भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥
८,००१.२१ मदेनेषितं मदमुग्रमुग्रेण शवसा ।
८,००१.२१ विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥
८,००१.२२ शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
८,००१.२२ स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥
८,००१.२३ एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
८,००१.२३ सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥
८,००१.२४ आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
८,००१.२४ ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥
८,००१.२५ आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
८,००१.२५ शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥
८,००१.२६ पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव ।
८,००१.२६ परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥
८,००१.२७ य एको अस्ति दंसना महां उग्रो अभि व्रतैः ।
८,००१.२७ गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥
८,००१.२८ त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् ।
८,००१.२८ त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥
८,००१.२९ मम त्वा सूर उदिते मम मध्यन्दिने दिवः ।
८,००१.२९ मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥
८,००१.३० स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् ।
८,००१.३० निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥
८,००१.३१ आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् ।
८,००१.३१ उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥
८,००१.३२ य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।
८,००१.३२ एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥
८,००१.३३ अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः ।
८,००१.३३ अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥
८,००१.३४ अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः ।
८,००१.३४ शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥

Rigveda Hymn 8.1 >

RV_08.001.01.1{10} ma cidanyad vi samsata sakhayo ma risanyata
RV_08.001.01.2{10} indramitstota vrsanam saca sute muhuruktha ca samsata
RV_08.001.02.1{10} avakraksinam vrsabham yathajuram gam na carsanisaham
RV_08.001.02.2{10} vidvesanam samvananobhayamkaram mamhisthamubhayavinam
RV_08.001.03.1{10} yaccid dhi tva jana ime nana havanta utaye
RV_08.001.03.2{10} asmakam brahmedamindra bhutu te.aha visva ca vardhanam
RV_08.001.04.1{10} vi tarturyante maghavan vipascito.aryo vipo jananam
RV_08.001.04.2{10} upa kramasva pururupama bhara vajam nedisthamutaye
RV_08.001.05.1{10} mahe cana tvamadrivah para sulkaya deyam
RV_08.001.05.2{10} na sahasrayanayutaya vajrivo na sataya satamagha
RV_08.001.06.1{11} vasyanindrasi me pituruta bhraturabhunjatah
RV_08.001.06.2{11} mata came chadayathah sama vaso vasutvanaya radhase
RV_08.001.07.1{11} kveyatha kvedasi purutra cid dhi te manah
RV_08.001.07.2{11} alarsi yudhma khajakrt purandara pra gayatra agasisuh
RV_08.001.08.1{11} prasmai gayatramarcata vavaturyah purandarah
RV_08.001.08.2{11} yabhihkanvasyopa barhirasadam yasad vajri bhinat purah
RV_08.001.09.1{11} ye te santi dasagvinah satino ye sahashrinah
RV_08.001.09.2{11} asvaso yete vrsano raghudruvastebhirnastuyama gahi
RV_08.001.10.1{11} a tvadya sabardugham huve gayatravepasam
RV_08.001.10.2{11} indram dhenumsudughamanyamisamurudharamaramkrtam
RV_08.001.11.1{12} yat tudat sura etasam vanku vatasya parnina
RV_08.001.11.2{12} vahat kutsamarjuneyam satakratuh tsarad gandharvamastrtam
RV_08.001.12.1{12} ya rte cidabhishrisah pura jatrubhya atrdah
RV_08.001.12.2{12} sandhatasandhim maghava puruvasuriskarta vihrutam punah
RV_08.001.13.1{12} ma bhuma nistya ivendra tvadarana iva
RV_08.001.13.2{12} vanani na prajahitanyadrivo durosaso amanmahi
RV_08.001.14.1{12} amanmahidanasavo.anugrasasca vrtrahan
RV_08.001.14.2{12} sakrt su te mahata sura radhasanu stomam mudimahi
RV_08.001.15.1{12} yadi stomam mama sravadasmakamindramindavah
RV_08.001.15.2{12} tirah pavitram sasrvamsa asavo mandantu tugryavrdhah
RV_08.001.16.1{13} a tvadya sadhastutim vavatuh sakhyura gahi
RV_08.001.16.2{13} upastutirmaghonam pra tvavatvadha te vasmi sustutim
RV_08.001.17.1{13} sota hi somamadribhiremenamapsu dhavata
RV_08.001.17.2{13} gavya vastreva vasayanta in naro nirdhuksan vaksanabhyah
RV_08.001.18.1{13} adha jmo adha va divo brhato rocanadadhi
RV_08.001.18.2{13} aya vardhasva tanva gira mama jata sukrato prna
RV_08.001.19.1{13} indraya su madintamam somam sota varenyam
RV_08.001.19.2{13} sakra enam pipayad visvaya dhiya hinvanam na vajayum
RV_08.001.20.1{13} ma tva somasya galdaya sada yacannaham gira
RV_08.001.20.2{13} bhurnim mrgam na savanesu cukrudham ka isanam na yacisat
RV_08.001.21.1{14} madenesitam madamugramugrena savasa
RV_08.001.21.2{14} visvesam tarutaram madacyutam made hi sma dadati nah
RV_08.001.22.1{14} sevare varya puru devo martaya dasuse
RV_08.001.22.2{14} sa sunvate castuvate ca rasate visvagurto aristutah
RV_08.001.23.1{14} endra yahi matsva citrena deva radhasa
RV_08.001.23.2{14} saro na prasyudaram sapitibhira somebhiruru sphiram
RV_08.001.24.1{14} a tva sahasrama satam yukta rathe hiranyaye
RV_08.001.24.2{14} brahmayujo haraya indra kesino vahantu somapitaye
RV_08.001.25.1{14} a tva rathe hiranyaye hari mayurasepya
RV_08.001.25.2{14} sitiprstha vahatam madhvo andhaso vivaksanasya pitaye
RV_08.001.26.1{15} piba tvasya girvanah sutasya purvapa iva
RV_08.001.26.2{15} pariskrtasya rasina iyamasutiscarurmadaya patyate
RV_08.001.27.1{15} ya eko asti damsana mahanugro abhi vrataih
RV_08.001.27.2{15} gamat sa sipri na sa yosada gamad dhavam na pari varjati
RV_08.001.28.1{15} tvam puram carisnvam vadhaih susnasya sam pinak
RV_08.001.28.2{15} tvambha anu caro adha dvita yadindra havyo bhuvah
RV_08.001.29.1{15} mama tva sura udite mama madhyandine divah
RV_08.001.29.2{15} mama prapitveapisarvare vasava stomaso avrtsata
RV_08.001.30.1{15} stuhi stuhidete gha te mamhisthaso maghonam
RV_08.001.30.2{15} ninditasvah prapathi paramajya maghasya medhyatithe
RV_08.001.31.1{16} a yadasvan vananvatah sraddhayaham rathe ruham
RV_08.001.31.2{16} utavamasya vasunasciketati yo asti yadvah pasuh
RV_08.001.32.1{16} ya rjra mahyam mamahe saha tvaca hiranyaya
RV_08.001.32.2{16} esa visvanyabhyastu saubhagasangasya svanadrathah
RV_08.001.33.1{16} adha playogirati dasadanyanasango agne dasabhih sahasraih
RV_08.001.33.2{16} adhoksano dasa mahyam rusanto nala iva saraso niratisthan
RV_08.001.34.1{16} anvasya sthuram dadrse purastadanastha ururavarambamanah
RV_08.001.34.2{16} sasvati naryabhicaksyaha subhadramarya bhojanam bibharsi

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.