Rigveda Hymn 4.1

Rigveda Sukta 4.1 >

४,००१.०१ त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।
४,००१.०१ अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥
४,००१.०२ स भ्रातरं वरुणमग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् ।
४,००१.०२ ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥
४,००१.०३ सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।
४,००१.०३ अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु ।
४,००१.०३ तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥
४,००१.०४ त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः ।
४,००१.०४ यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥
४,००१.०५ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
४,००१.०५ अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥
४,००१.०६ अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु ।
४,००१.०६ शुचि घृतं न तप्तमघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥
४,००१.०७ त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः ।
४,००१.०७ अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥
४,००१.०८ स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः ।
४,००१.०८ रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥
४,००१.०९ स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति ।
४,००१.०९ स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप ॥
४,००१.१० स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य ।
४,००१.१० धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥
४,००१.११ स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।
४,००१.११ अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥
४,००१.१२ प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे ।
४,००१.१२ स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे ॥
४,००१.१३ अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः ।
४,००१.१३ अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः ॥
४,००१.१४ ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् ।
४,००१.१४ पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः ॥
४,००१.१५ ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् ।
४,००१.१५ दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः ॥
४,००१.१६ ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् ।
४,००१.१६ तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥
४,००१.१७ नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त ।
४,००१.१७ आ सूर्यो बृहतस्तिष्ठदज्रां ऋजु मर्तेषु वृजिना च पश्यन् ॥
४,००१.१८ आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् ।
४,००१.१८ विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥
४,००१.१९ अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् ।
४,००१.१९ शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥
४,००१.२० विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
४,००१.२० अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥

Rigveda Hymn 4.1 >

RV_04.001.01.1 tvam hy agne sadam it samanyavo devaso devam aratim nyerira iti kratva nyerire
RV_04.001.01.2 amartyam yajata martyesv a devam adevam janata pracetasam visvam adevam janata pracetasam
RV_04.001.02.1 sa bhrataram varunam agna a vavrtsva devam acha sumati yajnavanasam jyestham yajnavanasam
RV_04.001.02.2 rtavanam adityam carsanidhrtam rajanam carsanidhrtam
RV_04.001.03.1 sakhe sakhayam abhy a vavrtsvasum na cakram rathyeva ramhyasmabhyam dasma ramhya
RV_04.001.03.2 agne mrlikam varune saca vido marutsu visvabhanusu tokaya tuje susucana sam krdhy asmabhyam dasma sam krdhi
RV_04.001.04.1 tvam no agne varunasya vidvan devasya helo ‘va yasisisthah
RV_04.001.04.2 yajistho vahnitamah sosucano visva dvesamsi pra mumugdhy asmat
RV_04.001.05.1 sa tvam no agne ‘vamo bhavoti nedistho asya usaso vyustau
RV_04.001.05.2 ava yaksva no varunam rarano vihi mrlikam suhavo na edhi
RV_04.001.06.1 asya srestha subhagasya samdrg devasya citratama martyesu
RV_04.001.06.2 suci ghrtam na taptam aghnyaya sparha devasya mamhaneva dhenoh
RV_04.001.07.1 trir asya ta parama santi satya sparha devasya janimany agneh
RV_04.001.07.2 anante antah parivita agac chucih sukro aryo rorucanah
RV_04.001.08.1 sa duto visved abhi vasti sadma hota hiranyaratho ramsujihvah
RV_04.001.08.2 rohidasvo vapusyo vibhava sada ranvah pitumativa samsat
RV_04.001.09.1 sa cetayan manuso yajnabandhuh pra tam mahya rasanaya nayanti
RV_04.001.09.2 sa ksety asya duryasu sadhan devo martasya sadhanitvam apa
RV_04.001.10.1 sa tu no agnir nayatu prajanann acha ratnam devabhaktam yad asya
RV_04.001.10.2 dhiya yad visve amrta akrnvan dyaus pita janita satyam uksan
RV_04.001.11.1 sa jayata prathamah pastyasu maho budhne rajaso asya yonau
RV_04.001.11.b apad asirsa guhamano antayoyuvano vrsabhasya nile
RV_04.001.12.1 pra sardha arta prathamam vipanyam rtasya yona vrsabhasya nile
RV_04.001.12.2 sparho yuva vapusyo vibhava sapta priyaso ‘janayanta vrsne
RV_04.001.13.1 asmakam atra pitaro manusya abhi pra sedur rtam asusanah
RV_04.001.13.2 asmavrajah sudugha vavre antar ud usra ajann usaso huvanah
RV_04.001.14.1 te marmrjata dadrvamso adrim tad esam anye abhito vi vocan
RV_04.001.14.2 pasvayantraso abhi karam arcan vidanta jyotis cakrpanta dhibhih
RV_04.001.15.1 te gavyata manasa drdhram ubdham ga yemanam pari santam adrim
RV_04.001.15.2 drlham naro vacasa daivyena vrajam gomantam usijo vi vavruh
RV_04.001.16.1 te manvata prathamam nama dhenos trih sapta matuh paramani vindan
RV_04.001.16.2 taj janatir abhy anusata vra avir bhuvad arunir yasasa goh
RV_04.001.17.1 nesat tamo dudhitam rocata dyaur ud devya usaso bhanur arta
RV_04.001.17.2 a suryo brhatas tisthad ajram rju martesu vrjina ca pasyan
RV_04.001.18.1 ad it pasca bubudhana vy akhyann ad id ratnam dharayanta dyubhaktam
RV_04.001.18.2 visve visvasu duryasu deva mitra dhiye varuna satyam astu
RV_04.001.19.1 acha voceya susucanam agnim hotaram visvabharasam yajistham
RV_04.001.19.2 sucy udho atrnan na gavam andho na putam parisiktam amsoh
RV_04.001.20.1 visvesam aditir yajniyanam visvesam atithir manusanam
RV_04.001.20.2 agnir devanam ava avrnanah sumrliko bhavatu jatavedah

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.