Rigveda Hymn 2.1

Rigveda Sukta 2.1 >

२,००१.०१ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
२,००१.०१ त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥
२,००१.०२ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
२,००१.०२ तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
२,००१.०३ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।
२,००१.०३ त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरन्ध्या ॥
२,००१.०४ त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।
२,००१.०४ त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥
२,००१.०५ त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
२,००१.०५ त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥
२,००१.०६ त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
२,००१.०६ त्वं वातैररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नु त्मना ॥
२,००१.०७ त्वमग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि ।
२,००१.०७ त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥
२,००१.०८ त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते ।
२,००१.०८ त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥
२,००१.०९ त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् ।
२,००१.०९ त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥
२,००१.१० त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
२,००१.१० त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥
२,००१.११ त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
२,००१.११ त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥
२,००१.१२ त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।
२,००१.१२ त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥
२,००१.१३ त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।
२,००१.१३ त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥
२,००१.१४ त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् ।
२,००१.१४ त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥
२,००१.१५ त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
२,००१.१५ पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥
२,००१.१६ ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
२,००१.१६ अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥

Rigveda Hymn 2.1 >

RV_02.001.01.1{17} tvamagne dyubhistvamasusuksanistvamadbhyastvamasmanas pari
RV_02.001.01.2{17} tvam vanebhyastvamosadhibhyastvam nrnam nrpate jayase sucih
RV_02.001.02.1{17} tavagne hotram tava potram rtviyam tava nestram tvamagnid rtayatah
RV_02.001.02.2{17} tava prasastram tvamadhvariyasi brahma casi grhapatisca no dame
RV_02.001.03.1{17} tvamagna indro vrsabhah satamasi tvam visnururugayo namasyah
RV_02.001.03.2{17} tvam brahma rayivid brahmanas pate tvam vidhartahsacase purandhya
RV_02.001.04.1{17} tvamagne raja varuno dhrtavratastvam mitro bhavasi dasma idyah
RV_02.001.04.2{17} tvamaryama satpatiryasya sambhujam tvamamso vidathe deva bhajayuh
RV_02.001.05.1{17} tvamagne tvasta vidhate suviryam tava gnavo mitramahah sajatyam
RV_02.001.05.2{17} tvamasuhema rarise svasvyam tvam naram sardho asi puruvasuh
RV_02.001.06.1{18} tvamagne rudro asuro maho divastvam sardho marutam prksa isise
RV_02.001.06.2{18} tvam vatairarunairyasi samgayastvam pusa vidhatah pasi nu tmana
RV_02.001.07.1{18} tvamagne dravinoda aramkrte tvam devah savita ratnadhaasi
RV_02.001.07.2{18} tvam bhago nrpate vasva isise tvam payurdame yaste’vidhat
RV_02.001.08.1{18} tvamagne dama a vispatim visastvam rajanam suvidatram rnjate
RV_02.001.08.2{18} tvam visvani svanika patyase tvam sahasrani sata dasa prati
RV_02.001.09.1{18} tvamagne pitaramistibhirnarastvam bhratraya samya tanurucam
RV_02.001.09.2{18} tvam putro bhavasi yaste.avidhat tvam sakha susevah pasyadhrsah
RV_02.001.10.1{18} tvamagna rbhurake namasyastvam vajasya ksumato raya isise
RV_02.001.10.2{18} tvam vi bhasyanu daksi davane tvam visiksurasiyajnamatanih
RV_02.001.11.1{19} tvamagne aditirdeva dasuse tvam hotra bharati vardhasegira
RV_02.001.11.2{19} tvamila satahimasi daksase tvam vrtraha vasupate sarasvati
RV_02.001.12.1{19} tvamagne subhrta uttamam vayastava sparhe varna a sandrsi shriyah
RV_02.001.12.2{19} tvam vajah pratarano brhannasi tvam rayirbahulo visvatas prthuh
RV_02.001.13.1{19} tvamagna adityasa asyam tvam jihvam sucayascakrirekave
RV_02.001.13.2{19} tvam ratisaco adhvaresu sascire tve deva haviradantyahutam
RV_02.001.14.1{19} tve agne visve anrtaso adruha asa deva haviradantyahutam
RV_02.001.14.2{19} tvaya martasah svadanta asutim tvam garbho virudham jajnise sucih
RV_02.001.15.1{19} tvam tan sam ca prati casi majmanagne sujata pra ca devaricyase
RV_02.001.15.2{19} prkso yadatra mahina vi te bhuvadanu dyavaprthivi rodasi ubhe
RV_02.001.16.1{19} ye stotrbhyo goagramasvapesasamagne ratimupasrjanti surayah
RV_02.001.16.2{19} asmanca tamsca pra hi nesi vasya a brhad vadema vidathe suvirah

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.