Rigveda Hymn 10.189

Rigveda Sukta 10.189 >

१०,१८९.०१ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
१०,१८९.०१ पितरं च प्रयन्स्वः ॥
१०,१८९.०२ अन्तश्चरति रोचनास्य प्राणादपानती ।
१०,१८९.०२ व्यख्यन्महिषो दिवम् ॥
१०,१८९.०३ त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते ।
१०,१८९.०३ प्रति वस्तोरह द्युभिः ॥

Rigveda Hymn 10.189 >

RV_10.189.01.1{47} ayam gauh prsnirakramidasadan mataram purah
RV_10.189.01.2{47} pitaram ca prayan svah
RV_10.189.02.1{47} antascarati rocanasya pranadapanati
RV_10.189.02.2{47} vyakhyanmahiso divam
RV_10.189.03.1{47} trimsad dhama vi rajati vak patamgaya dhiyate
RV_10.189.03.2{47} prativastoraha dyubhih

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.