Rigveda 10.1 >

१०,००१.०१ अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।

१०,००१.०१ अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥

१०,००१.०२ स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।

१०,००१.०२ चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥

१०,००१.०३ विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् ।

१०,००१.०३ आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥

१०,००१.०४ अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः ।

१०,००१.०४ ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥

१०,००१.०५ होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् ।

१०,००१.०५ प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥

१०,००१.०६ स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः ।

१०,००१.०६ अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥

१०,००१.०७ आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ ।

१०,००१.०७ प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥

Rigveda mandal 10 >

Rigveda 10.1 Sukta >

7 mantras >