Rigveda 1.7 Hymn
There are total 10 mantras in this Sukta. The deity of this Sukta is Indra.
Seer Madhucchanda. Devata—Indra, Metre-Gayatri of various types. Tune-Shadja. There are three meanings for the word Indra used in this hymn.
Rigveda 1.7.1
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥
The learned chanters (of Sama Veda) glorify the Great Lord only, with their songs of the Mantras and with the observance of truth etc. The reciters of the (Rigvedic) Mantras also praise the same Great God. Let all the Vedas and the speeches of the wise, glorify the Lord of the Universe.
Let the learned scholars and scientists describe the attributes of the sun with the acts which develop arts and industries.
Let the learned scientists describe the attributes of the air and how to utilise it properly, for the benefit of the people.
God gives the instruction that men should ponder over the meanings of the Vedic Mantras, should understand the real nature of God, the sun and the air and then should exert themselves for the welfare of all, by utilising all objects properly.
Rigveda 1.7.2 >
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥२॥
As this air which is mixed up with all objects, unites its properties of removing and taking which are instrumental in all dealings of the speech, in the same way, the shining sun which possesses heat and is the cause of making the year,unites its property of taking and removing with all things. (The sun dispels darkness and spreads light).
Rigveda 1.7.1 >
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥१॥
Rigveda 1.7.2 >
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥२॥
Rigveda 1.7.3 >
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत् ॥३॥
Rigveda 1.7.4 >
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥४॥
Rigveda 1.7.5 >
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वृत्रेषु वज्रिणम् ॥५॥
Rigveda 1.7.6 >
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
अस्मभ्यमप्रतिष्कुतः ॥६॥
Rigveda 1.7.7 >
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
न विन्धे अस्य सुष्टुतिम् ॥७॥
Rigveda 1.7.8 >
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः ॥८॥
Rigveda 1.7.9 >
य एकश्चर्षणीनां वसूनामिरज्यति ।
इन्द्रः पञ्च क्षितीनाम् ॥९॥
Rigveda 1.7.10 >
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥१०॥
Rigveda 1.7 Sukta >
१,००७.०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
१,००७.०१ इन्द्रं वाणीरनूषत ॥
१,००७.०२ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
१,००७.०२ इन्द्रो वज्री हिरण्ययः ॥
१,००७.०३ इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
१,००७.०३ वि गोभिरद्रिमैरयत् ॥
१,००७.०४ इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
१,००७.०४ उग्र उग्राभिरूतिभिः ॥
१,००७.०५ इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
१,००७.०५ युजं वृत्रेषु वज्रिणम् ॥
१,००७.०६ स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
१,००७.०६ अस्मभ्यमप्रतिष्कुतः ॥
१,००७.०७ तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
१,००७.०७ न विन्धे अस्य सुष्टुतिम् ॥
१,००७.०८ वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
१,००७.०८ ईशानो अप्रतिष्कुतः ॥
१,००७.०९ य एकश्चर्षणीनां वसूनामिरज्यति ।
१,००७.०९ इन्द्रः पञ्च क्षितीनाम् ॥
१,००७.१० इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
१,००७.१० अस्माकमस्तु केवलः ॥
