Rigveda Hymn 4.1

Rigveda Sukta 4.1 > ४,००१.०१ त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।४,००१.०१ अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥४,००१.०२ स भ्रातरं वरुणमग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् ।४,००१.०२ ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥४,००१.०३ सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।४,००१.०३ अग्ने मृळीकं वरुणे Read More …

The Science of Life

Ancient science, the science of life? The ancient science of the vedas contains the science of ayurveda, which is the science of the life. What is life? Life itself is the biggest mystery in the universe, You are here in this universe in order to search the different aspect of life. There is no perfect Read More …