Rigveda Hymn 10.190

Rigveda Sukta 10.190 >

१०,१९०.०१ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
१०,१९०.०१ ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥
१०,१९०.०२ समुद्रादर्णवादधि संवत्सरो अजायत ।
१०,१९०.०२ अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥
१०,१९०.०३ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
१०,१९०.०३ दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥

Rigveda Hymn 10.190 >

RV_10.190.01.1{48} rtam ca satyam cabhiddhat tapaso.adhyajayata
RV_10.190.01.2{48} tatoratryajayata tatah samudro arnavah
RV_10.190.02.1{48} samudradarnavadadhi samvatsaro ajayata
RV_10.190.02.2{48} ahoratranividadhad visvasya misato vasi
RV_10.190.03.1{48} suryacandramasau dhata yathapurvamakalpayat
RV_10.190.03.2{48} divam caprthivim cantariksamatho svah

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.