yajurveda
Yajur Veda

Yajur Veda 1.1

First mantra of the yajurveda Ishe tvorje tva vayava stha devo vah savita prapayatu sresthatamaya karmana apyayadhva maghnya indraya bhagam prajavati ranamiva ayakshma va stena

yajurveda
Yajur Veda

Yajur Veda 1.2

Second Mantra of the Yajurveda – vaso pavitramasi dhaurasi prithivyasi matarisvano gharmo – asi vishvadha asi. Paramena dhaamna drmhasva ma hvarma te yagyapatirhvarsit The original

yajurveda
Yajur Veda

Yajur Veda 1.3

Third Mantra of the Yajurveda – vasoh pavitramasi shatadharam vasoh pavitramasi sahastradhaaram. Devstvaa Savita punatu vasoh pavitrena shatdhaarena supva kamadhuksah: The original mantra in sanskrit

yajurveda
Yajur Veda

Yajur Veda 1.4

Fourth Mantra of the Yajurveda – Sa Vishvayuh Sa Vishvakarma Sa Visvadhayah. Indrasya tva bhagamsomenatanachmi visno havyam raksh  The original mantra in sanskrit – सा

yajurveda
Yajur Veda

Yajur Veda 1.5

Fifth Mantra of the Yajurveda – Agne vratapate vratam carisyami tacchakeyam tanme radhyatam. Idamahamanrtat satyamupaimi The original mantra in sanskrit – अग्ने व्रतपते व्रतं चरिष्यामि

yajurveda
Yajur Veda

Yajur Veda 10.19

VERSE: 10.19 प्र पर्वतस्य वृषभस्य पृष्ठान् नावश् चरन्ति स्वसिच ऽइयानाः । ता ऽ आववृत्रन्न् अधराग् उदक्ता ऽ अहिं बुध्न्यम् अनु रीयमाणाः । विष्णोर् विकर्मणम् असि