#Rigveda 1.191: Sukta of the rigveda.
Rigveda 1.191.1
kankato na kankato.atho satinakankatah
dvaviti plusi iti nyadrsta alipsata
Rigveda 1.191.2
RV_01.191.02.1{14} adrstan hantyayatyatho hanti parayati
RV_01.191.02.2{14} atho avaghnati hantyatho pinasti pimsati
Rigveda 1.191.3
RV_01.191.03.1{14} sarasah kusaraso darbhasah sairya uta
RV_01.191.03.2{14} maunja adrsta vairinah sarve sakam nyalipsata
Rigveda 1.191.4
RV_01.191.04.1{14} ni gavo gosthe asadan ni mrgaso aviksata
RV_01.191.04.2{14} ni ketavo jananam nyadrsta alipsata
Rigveda 1.191.5
RV_01.191.05.1{14} eta u tye pratyadrsran pradosam taskara iva
RV_01.191.05.2{14} adrsta visvadrstah pratibuddha abhutana
Rigveda 1.191.6
RV_01.191.06.1{15} dyaurvah pita prthivi mata somo bhrataditih svasa
RV_01.191.06.2{15} adrsta visvadrstastisthatelayata su kam
Rigveda 1.191.7
RV_01.191.07.1{15} ye amsya ye angyah sucika ye prakankatah
RV_01.191.07.2{15} adrstah kim caneha vah sarve sakam ni jasyata
Rigveda 1.191.8
RV_01.191.08.1{15} ut purastat surya eti visvadrsto adrstaha
RV_01.191.08.2{15} adrstan sarvan jambhayan sarvasca yatudhanyah
Rigveda 1.191.9
RV_01.191.09.1{15} udapaptadasau suryah puru visvani jurvan
RV_01.191.09.2{15} adityah parvatebhyo visvadrsto adrstaha
Rigveda 1.191.10
RV_01.191.10.1{15} surye visama sajami drtim suravato grhe
RV_01.191.10.2{15} so cin nu namarati no vayam maramare asya yojanam haristha madhu tvamadhula cakara
Rigveda 1.191.11
RV_01.191.11.1{16} iyattika sakuntika saka jaghasa te visam
RV_01.191.11.2{16} so cin nu …
Rigveda 1.191.12
RV_01.191.12.1{16} trih sapta vispulingaka visasya pusyamaksan
RV_01.191.12.2{16} tascinnu na maranti no vayam ma…
Rigveda 1.191.13
RV_01.191.13.1{16} navanam navatinam visasya ropusinam
RV_01.191.13.2{16} sarvasamagrabham namare asya yo…
Rigveda 1.191.14
RV_01.191.14.1{16} trih sapta mayuryah sapta svasaro agruvah
RV_01.191.14.2{16} taste visam vi jabhrira udakam kumbhiniriva
Rigveda 1.191.15
RV_01.191.15{1} iyattakah kusumbhakastakam bhinadmyasmana
RV_01.191.15{2} tato visam pra vavrte paraciranu samvatah
Rigveda 1.191.16
RV_01.191.16{1} kusumbhakastadabravid gireh pravartamanakah
RV_01.191.16{2} vrscikasyarasam visamarasam vrscika te visam