Rigveda hymn 1.1 

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम् ॥१॥

अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥२॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
यशसं वीरवत्तमम् ॥३॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गच्छति ॥४॥
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥५॥
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङ्गिरः ॥६॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥७॥
राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥८॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥९॥

Rigveda Hymn 1.1 

9 mantras

Rigveda 1.1.1

Agnimile purohitam yajnasya devam rtvijam
hotaram ratnadhatamam.

Rigveda 1.1.2

agnih purvebhirrsibhiridyo nutanairuta
sa devaneha vaksati

Rigveda 1.1.3

agnina rayimasnavat posameva dive-dive
yasasam viravattamam

Rigveda 1.1.4

agne yam yajnamadhvaram visvatah paribhurasi
sa iddevesu gachati

Rigveda 1.1.5

agnirhota kavikratuh satyascitrasravastamah
devo devebhira gamat

Rigveda 1.1.6

yadanga dasuse tvamagne bhadram karisyasi
tavet tat satyamangirah

Rigveda 1.1.7

upa tvagne dive-dive dosavastardhiya vayam
namo bharanta emasi

Rigveda 1.1.8

 rajantamadhvaranam gopam rtasya didivim
 vardhamanamsve dame

Rigveda 1.1.9

sa nah piteva sunave.agne supayano bhava
sacasva nah svastaye

Rigveda Hymn 1.1

Rigveda mandal 1 sukta 1

Rigveda book 1 Hymn 1

Rigveda book 1 verse 1