Rigveda Sukta 1.4 

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥१॥
उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद्रेवतो मदः ॥२॥
अथा ते अन्तमानां विद्याम सुमतीनाम् ।
मा नो अति ख्य आ गहि ॥३॥
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् ।
यस्ते सखिभ्य आ वरम् ॥४॥
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
दधाना इन्द्र इद्दुवः ॥५॥
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः ।
स्यामेदिन्द्रस्य शर्मणि ॥६॥
एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
पतयन्मन्दयत्सखम् ॥७॥
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
प्रावो वाजेषु वाजिनम् ॥८॥
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
धनानामिन्द्र सातये ॥९॥
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
तस्मा इन्द्राय गायत ॥१०॥

Rigveda 1.4

Rigveda Hymn 1.4 

10 mantras

Rigveda 1.4.1

surupakrtnumutaye sudughamiva goduhe
juhumasi dyavi-dyavi

Rigveda 1.4.2

upa nah savana gahi somasya somapah piba
goda id revatomadah

Rigveda 1.4.3

atha te antamanam vidyama sumatinam
ma no ati khya agahi

Rigveda 1.4.4

parehi vigramastrtamindram prcha vipascitam
yaste sakhibhya a varam

Rigveda 1.4.5

uta bruvantu no nido niranyatascidarata
dadhana indra id duvah

Rigveda 1.4.6

uta nah subhaganarirvoceyurdasma krstayah
syamedindrasya sarmani

Rigveda 1.4.7

emasumasave bhara yajnashriyam nrmadanam
patayan mandayatsakham

Rigveda 1.4.8

asya pitva satakrato ghano vrtranamabhavah
pravo vajesu vajinam

Rigveda 1.4.10

yo rayo.avanirmahan suparah sunvatah sakha
tasma indraya gayata