Rigveda 1.1 Hymn
There are total 9 mantras in this Sukta. The deity of this Sukta is Agni.
Of the first hymn comprising nine verses in the first book of the Holy Rigveda, the seer is sage Madhu-Chhandas. The devata or subject is Agni. The metre is Gayatri. The tune is the Shadja.
There in the first verse, instruction is imparted by God regarding His ownself and the physical signification of the word agni (fire).
Rigveda 1.1.1
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम्॥
Glorify the Self-effulgent God the Supreme Leader, the Eternal Support of the universe, the Illuminator of all noble activity, the only object of adoration in all seasons and the most Bounteous and the Greatest Bestower of splendid wealth. (both material and spiritual in the form of wisdom, Peace, faith etc.).
Rigveda 1.1.2
Rigveda 1.1.3
Rigveda 1.1.4
Rigveda 1.1.5
Rigveda 1.1.6
Rigveda 1.1.7
Rigveda 1.1.8
Rigveda 1.1.9
Rigveda 1.1.1 >
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम्॥
Agnimile purohitam yajnasya devam rtvijam
hotaram ratnadhatamam.
Rigveda 1.1.2 >
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥२॥
agnih purvebhirrsibhiridyo nutanairuta
sa devaneha vaksati
Rigveda 1.1.3 >
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
यशसं वीरवत्तमम् ॥३॥
agnina rayimasnavat posameva dive-dive
yasasam viravattamam
Rigveda 1.1.4 >
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गच्छति ॥४॥
agne yam yajnamadhvaram visvatah paribhurasi
sa iddevesu gachati
Rigveda 1.1.5 >
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥५॥
agnirhota kavikratuh satyascitrasravastamah
devo devebhira gamat
Rigveda 1.1.6 >
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङ्गिरः ॥६॥
yadanga dasuse tvamagne bhadram karisyasi
tavet tat satyamangirah
Rigveda 1.1.7 >
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥७॥
upa tvagne dive-dive dosavastardhiya vayam
namo bharanta emasi
Rigveda 1.1.8 >
राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥८॥
rajantamadhvaranam gopam rtasya didivim
vardhamanamsve dame
Rigveda 1.1.9 >
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥९॥
sa nah piteva sunave.agne supayano bhava
sacasva nah svastaye
Rigveda Sukta 1.1
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।
होतारं रत्नधातमम् ॥१॥
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥२॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
यशसं वीरवत्तमम् ॥३॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गच्छति ॥४॥
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥५॥
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङ्गिरः ॥६॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥७॥
राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥८॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः स्वस्तये ॥९॥