ऋग्वेद ८

८,००१.०१ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
८,००१.०१ इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥
८,००१.०२ अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
८,००१.०२ विद्वेषणं संवननोभयङ्करं मंहिष्ठमुभयाविनम् ॥
८,००१.०३ यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
८,००१.०३ अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
८,००१.०४ वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् ।
८,००१.०४ उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
८,००१.०५ महे चन त्वामद्रिवः परा शुल्काय देयाम् ।
८,००१.०५ न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥
८,००१.०६ वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
८,००१.०६ माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥
८,००१.०७ क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
८,००१.०७ अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥
८,००१.०८ प्रास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः ।
८,००१.०८ याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥
८,००१.०९ ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
८,००१.०९ अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥
८,००१.१० आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् ।
८,००१.१० इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥
८,००१.११ यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना ।
८,००१.११ वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥
८,००१.१२ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
८,००१.१२ संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥
८,००१.१३ मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
८,००१.१३ वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥
८,००१.१४ अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
८,००१.१४ सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥
८,००१.१५ यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः ।
८,००१.१५ तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥
८,००१.१६ आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि ।
८,००१.१६ उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् ॥
८,००१.१७ सोता हि सोममद्रिभिरेमेनमप्सु धावत ।
८,००१.१७ गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥
८,००१.१८ अध ज्मो अध वा दिवो बृहतो रोचनादधि ।
८,००१.१८ अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥
८,००१.१९ इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
८,००१.१९ शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥
८,००१.२० मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा ।
८,००१.२० भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥
८,००१.२१ मदेनेषितं मदमुग्रमुग्रेण शवसा ।
८,००१.२१ विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥
८,००१.२२ शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
८,००१.२२ स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥
८,००१.२३ एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
८,००१.२३ सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥
८,००१.२४ आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
८,००१.२४ ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥
८,००१.२५ आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
८,००१.२५ शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥
८,००१.२६ पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव ।
८,००१.२६ परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥
८,००१.२७ य एको अस्ति दंसना महां उग्रो अभि व्रतैः ।
८,००१.२७ गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥
८,००१.२८ त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् ।
८,००१.२८ त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥
८,००१.२९ मम त्वा सूर उदिते मम मध्यन्दिने दिवः ।
८,००१.२९ मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥
८,००१.३० स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् ।
८,००१.३० निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥
८,००१.३१ आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् ।
८,००१.३१ उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥
८,००१.३२ य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।
८,००१.३२ एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥
८,००१.३३ अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः ।
८,००१.३३ अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥
८,००१.३४ अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः ।
८,००१.३४ शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥

८,००२.०१ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् ।
८,००२.०१ अनाभयिन्ररिमा ते ॥
८,००२.०२ नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
८,००२.०२ अश्वो न निक्तो नदीषु ॥
८,००२.०३ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
८,००२.०३ इन्द्र त्वास्मिन्सधमादे ॥
८,००२.०४ इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः ।
८,००२.०४ अन्तर्देवान्मर्त्यांश्च ॥
८,००२.०५ न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् ।
८,००२.०५ अपस्पृण्वते सुहार्दम् ॥
८,००२.०६ गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते ।
८,००२.०६ अभित्सरन्ति धेनुभिः ॥
८,००२.०७ त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य ।
८,००२.०७ स्वे क्षये सुतपाव्नः ॥
८,००२.०८ त्रयः कोशास श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः ।
८,००२.०८ समाने अधि भार्मन् ॥
८,००२.०९ शुचिरसि पुरुनिष्ठाः क्षीरैर्मध्यत आशीर्तः ।
८,००२.०९ दध्ना मन्दिष्ठः शूरस्य ॥
८,००२.१० इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः ।
८,००२.१० शुक्रा आशिरं याचन्ते ॥
८,००२.११ तां आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि ।
८,००२.११ रेवन्तं हि त्वा शृणोमि ॥
८,००२.१२ हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
८,००२.१२ ऊधर्न नग्ना जरन्ते ॥
८,००२.१३ रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
८,००२.१३ प्रेदु हरिवः श्रुतस्य ॥
८,००२.१४ उक्थं चन शस्यमानमगोररिरा चिकेत ।
८,००२.१४ न गायत्रं गीयमानम् ॥
८,००२.१५ मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
८,००२.१५ शिक्षा शचीवः शचीभिः ॥
८,००२.१६ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
८,००२.१६ कण्वा उक्थेभिर्जरन्ते ॥
८,००२.१७ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।
८,००२.१७ तवेदु स्तोमं चिकेत ॥
८,००२.१८ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
८,००२.१८ यन्ति प्रमादमतन्द्राः ॥
८,००२.१९ ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् ।
८,००२.१९ महां इव युवजानिः ॥
८,००२.२० मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत् ।
८,००२.२० अश्रीर इव जामाता ॥
८,००२.२१ विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् ।
८,००२.२१ त्रिषु जातस्य मनांसि ॥
८,००२.२२ आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् ।
८,००२.२२ यशस्तरं शतमूतेः ॥
८,००२.२३ ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय ।
८,००२.२३ भरा पिबन्नर्याय ॥
८,००२.२४ यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः ।
८,००२.२४ वाजं स्तोतृभ्यो गोमन्तम् ॥
८,००२.२५ पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
८,००२.२५ सोमं वीराय शूराय ॥
८,००२.२६ पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
८,००२.२६ नि यमते शतमूतिः ॥
८,००२.२७ एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
८,००२.२७ गीर्भिः श्रुतं गिर्वणसम् ॥
८,००२.२८ स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।
८,००२.२८ शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥
८,००२.२९ स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय ।
८,००२.२९ इन्द्र कारिणं वृधन्तः ॥
८,००२.३० गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि ।
८,००२.३० सत्रा दधिरे शवांसि ॥
८,००२.३१ एवेदेष तुविकूर्मिर्वाजां एको वज्रहस्तः ।
८,००२.३१ सनादमृक्तो दयते ॥
८,००२.३२ हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः ।
८,००२.३२ महान्महीभिः शचीभिः ॥
८,००२.३३ यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च ।
८,००२.३३ अनु घेन्मन्दी मघोनः ॥
८,००२.३४ एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे ।
८,००२.३४ वाजदावा मघोनाम् ॥
८,००२.३५ प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति ।
८,००२.३५ इनो वसु स हि वोळ्हा ॥
८,००२.३६ सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः ।
८,००२.३६ सत्योऽविता विधन्तम् ॥
८,००२.३७ यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा ।
८,००२.३७ यो भूत्सोमैः सत्यमद्वा ॥
८,००२.३८ गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम् ।
८,००२.३८ कण्वासो गात वाजिनम् ॥
८,००२.३९ य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् ।
८,००२.३९ ये अस्मिन्काममश्रियन् ॥
८,००२.४० इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् ।
८,००२.४० मेषो भूतोऽभि यन्नयः ॥
८,००२.४१ शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् ।
८,००२.४१ अष्टा परः सहस्रा ॥
८,००२.४२ उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।
८,००२.४२ जनित्वनाय मामहे ॥

८,००३.०१ पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
८,००३.०१ आपिर्नो बोधि सधमाद्यो वृधेऽस्मां अवन्तु ते धियः ॥
८,००३.०२ भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
८,००३.०२ अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥
८,००३.०३ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
८,००३.०३ पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥
८,००३.०४ अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
८,००३.०४ सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
८,००३.०५ इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
८,००३.०५ इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥
८,००३.०६ इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
८,००३.०६ इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥
८,००३.०७ अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
८,००३.०७ समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥
८,००३.०८ अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
८,००३.०८ अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
८,००३.०९ तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
८,००३.०९ येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥
८,००३.१० येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
८,००३.१० सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥
८,००३.११ शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् ।
८,००३.११ शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥
८,००३.१२ शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः ।
८,००३.१२ शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥
८,००३.१३ कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
८,००३.१३ नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥
८,००३.१४ कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
८,००३.१४ कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥
८,००३.१५ उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
८,००३.१५ सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
८,००३.१६ कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
८,००३.१६ इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥
८,००३.१७ युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
८,००३.१७ अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥
८,००३.१८ इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।
८,००३.१८ स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥
८,००३.१९ निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
८,००३.१९ निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥
८,००३.२० निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः ।
८,००३.२० निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥
८,००३.२१ यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः ।
८,००३.२१ विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥
८,००३.२२ रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
८,००३.२२ अदाद्रायो विबोधनम् ॥
८,००३.२३ यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
८,००३.२३ अस्तं वयो न तुग्र्यम् ॥
८,००३.२४ आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् ।
८,००३.२४ तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥

८,००४.०१ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
८,००४.०१ सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥
८,००४.०२ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
८,००४.०२ कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥
८,००४.०३ यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
८,००४.०३ आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥
८,००४.०४ मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
८,००४.०४ आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥
८,००४.०५ प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा ।
८,००४.०५ विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥
८,००४.०६ सहस्रेणेव सचते यवीयुधा यस्त आनळ् उपस्तुतिम् ।
८,००४.०६ पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥
८,००४.०७ मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
८,००४.०७ महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥
८,००४.०८ सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।
८,००४.०८ मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥
८,००४.०९ अश्वी रथी सुरूप इद्गोमां इदिन्द्र ते सखा ।
८,००४.०९ श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥
८,००४.१० ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशां अनु ।
८,००४.१० निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॥
८,००४.११ अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति ।
८,००४.११ उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥
८,००४.१२ स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि ।
८,००४.१२ इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥
८,००४.१३ रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन ।
८,००४.१३ अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥
८,००४.१४ उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः ।
८,००४.१४ अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ॥
८,००४.१५ प्र पूषणं वृणीमहे युज्याय पुरूवसुम् ।
८,००४.१५ स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥
८,००४.१६ सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन ।
८,००४.१६ त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥
८,००४.१७ वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे ।
८,००४.१७ न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥
८,००४.१८ परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य ।
८,००४.१८ अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥
८,००४.१९ स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु ।
८,००४.१९ राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥
८,००४.२० धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः ।
८,००४.२० षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥
८,००४.२१ वृक्षाश्चिन्मे अभिपित्वे अरारणुः ।
८,००४.२१ गां भजन्त मेहनाश्वं भजन्त मेहना ॥

८,००५.०१ दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् ।
८,००५.०१ वि भानुं विश्वधातनत् ॥
८,००५.०२ नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा ।
८,००५.०२ सचेथे अश्विनोषसम् ॥
८,००५.०३ युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
८,००५.०३ वाचं दूतो यथोहिषे ॥
८,००५.०४ पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
८,००५.०४ स्तुषे कण्वासो अश्विना ॥
८,००५.०५ मंहिष्ठा वाजसातमेषयन्ता शुभस्पती ।
८,००५.०५ गन्तारा दाशुषो गृहम् ॥
८,००५.०६ ता सुदेवाय दाशुषे सुमेधामवितारिणीम् ।
८,००५.०६ घृतैर्गव्यूतिमुक्षतम् ॥
८,००५.०७ आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः ।
८,००५.०७ यातमश्वेभिरश्विना ॥
८,००५.०८ येभिस्तिस्रः परावतो दिवो विश्वानि रोचना ।
८,००५.०८ त्रींरक्तून्परिदीयथः ॥
८,००५.०९ उत नो गोमतीरिष उत सातीरहर्विदा ।
८,००५.०९ वि पथः सातये सितम् ॥
८,००५.१० आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् ।
८,००५.१० वोळ्हमश्वावतीरिषः ॥
८,००५.११ वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।
८,००५.११ पिबतं सोम्यं मधु ॥
८,००५.१२ अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः ।
८,००५.१२ छर्दिर्यन्तमदाभ्यम् ॥
८,००५.१३ नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् ।
८,००५.१३ मो ष्वन्यां उपारतम् ॥
८,००५.१४ अस्य पिबतमश्विना युवं मदस्य चारुणः ।
८,००५.१४ मध्वो रातस्य धिष्ण्या ॥
८,००५.१५ अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
८,००५.१५ पुरुक्षुं विश्वधायसम् ॥
८,००५.१६ पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
८,००५.१६ वाघद्भिरश्विना गतम् ॥
८,००५.१७ जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः ।
८,००५.१७ युवां हवन्ते अश्विना ॥
८,००५.१८ अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः ।
८,००५.१८ युवाभ्यां भूत्वश्विना ॥
८,००५.१९ यो ह वां मधुनो दृतिराहितो रथचर्षणे ।
८,००५.१९ ततः पिबतमश्विना ॥
८,००५.२० तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
८,००५.२० वहतं पीवरीरिषः ॥
८,००५.२१ उत नो दिव्या इष उत सिन्धूंरहर्विदा ।
८,००५.२१ अप द्वारेव वर्षथः ॥
८,००५.२२ कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा ।
८,००५.२२ यद्वां रथो विभिष्पतात् ॥
८,००५.२३ युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
८,००५.२३ शश्वदूतीर्दशस्यथः ॥
८,००५.२४ ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः ।
८,००५.२४ यद्वां वृषण्वसू हुवे ॥
८,००५.२५ यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् ।
८,००५.२५ अत्रिं शिञ्जारमश्विना ॥
८,००५.२६ यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यम् ।
८,००५.२६ यथा वाजेषु सोभरिम् ॥
८,००५.२७ एतावद्वां वृषण्वसू अतो वा भूयो अश्विना ।
८,००५.२७ गृणन्तः सुम्नमीमहे ॥
८,००५.२८ रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना ।
८,००५.२८ आ हि स्थाथो दिविस्पृशम् ॥
८,००५.२९ हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः ।
८,००५.२९ उभा चक्रा हिरण्यया ॥
८,००५.३० तेन नो वाजिनीवसू परावतश्चिदा गतम् ।
८,००५.३० उपेमां सुष्टुतिं मम ॥
८,००५.३१ आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना ।
८,००५.३१ इषो दासीरमर्त्या ॥
८,००५.३२ आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना ।
८,००५.३२ पुरुश्चन्द्रा नासत्या ॥
८,००५.३३ एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
८,००५.३३ अच्छा स्वध्वरं जनम् ॥
८,००५.३४ रथं वामनुगायसं य इषा वर्तते सह ।
८,००५.३४ न चक्रमभि बाधते ॥
८,००५.३५ हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः ।
८,००५.३५ धीजवना नासत्या ॥
८,००५.३६ युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
८,००५.३६ ता नः पृङ्क्तमिषा रयिम् ॥
८,००५.३७ ता मे अश्विना सनीनां विद्यातं नवानाम् ।
८,००५.३७ यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम् ॥
८,००५.३८ यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।
८,००५.३८ अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥
८,००५.३९ माकिरेना पथा गाद्येनेमे यन्ति चेदयः ।
८,००५.३९ अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥

८,००६.०१ महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
८,००६.०१ स्तोमैर्वत्सस्य वावृधे ॥
८,००६.०२ प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
८,००६.०२ विप्रा ऋतस्य वाहसा ॥
८,००६.०३ कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
८,००६.०३ जामि ब्रुवत आयुधम् ॥
८,००६.०४ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
८,००६.०४ समुद्रायेव सिन्धवः ॥
८,००६.०५ ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
८,००६.०५ इन्द्रश्चर्मेव रोदसी ॥
८,००६.०६ वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
८,००६.०६ शिरो बिभेद वृष्णिना ॥
८,००६.०७ इमा अभि प्र णोनुमो विपामग्रेषु धीतयः ।
८,००६.०७ अग्नेः शोचिर्न दिद्युतः ॥
८,००६.०८ गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः ।
८,००६.०८ कण्वा ऋतस्य धारया ॥
८,००६.०९ प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् ।
८,००६.०९ प्र ब्रह्म पूर्वचित्तये ॥
८,००६.१० अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
८,००६.१० अहं सूर्य इवाजनि ॥
८,००६.११ अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
८,००६.११ येनेन्द्रः शुष्ममिद्दधे ॥
८,००६.१२ ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
८,००६.१२ ममेद्वर्धस्व सुष्टुतः ॥
८,००६.१३ यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।
८,००६.१३ अपः समुद्रमैरयत् ॥
८,००६.१४ नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
८,००६.१४ वृषा ह्युग्र शृण्विषे ॥
८,००६.१५ न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् ।
८,००६.१५ न विव्यचन्त भूमयः ॥
८,००६.१६ यस्त इन्द्र महीरप स्तभूयमान आशयत् ।
८,००६.१६ नि तं पद्यासु शिश्नथः ॥
८,००६.१७ य इमे रोदसी मही समीची समजग्रभीत् ।
८,००६.१७ तमोभिरिन्द्र तं गुहः ॥
८,००६.१८ य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः ।
८,००६.१८ ममेदुग्र श्रुधी हवम् ॥
८,००६.१९ इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
८,००६.१९ एनामृतस्य पिप्युषीः ॥
८,००६.२० या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् ।
८,००६.२० परि धर्मेव सूर्यम् ॥
८,००६.२१ त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।
८,००६.२१ त्वां सुतास इन्दवः ॥
८,००६.२२ तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः ।
८,००६.२२ यज्ञो वितन्तसाय्यः ॥
८,००६.२३ आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् ।
८,००६.२३ उत प्रजां सुवीर्यम् ॥
८,००६.२४ उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा ।
८,००६.२४ अग्रे विक्षु प्रदीदयत् ॥
८,००६.२५ अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
८,००६.२५ यदिन्द्र मृळयासि नः ॥
८,००६.२६ यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।
८,००६.२६ महां अपार ओजसा ॥
८,००६.२७ तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये ।
८,००६.२७ उरुज्रयसमिन्दुभिः ॥
८,००६.२८ उपह्वरे गिरीणां संगथे च नदीनाम् ।
८,००६.२८ धिया विप्रो अजायत ॥
८,००६.२९ अतः समुद्रमुद्वतश्चिकित्वां अव पश्यति ।
८,००६.२९ यतो विपान एजति ॥
८,००६.३० आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।
८,००६.३० परो यदिध्यते दिवा ॥
८,००६.३१ कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
८,००६.३१ उतो शविष्ठ वृष्ण्यम् ॥
८,००६.३२ इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव ।
८,००६.३२ उत प्र वर्धया मतिम् ॥
८,००६.३३ उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः ।
८,००६.३३ विप्रा अतक्ष्म जीवसे ॥
८,००६.३४ अभि कण्वा अनूषतापो न प्रवता यतीः ।
८,००६.३४ इन्द्रं वनन्वती मतिः ॥
८,००६.३५ इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।
८,००६.३५ अनुत्तमन्युमजरम् ॥
८,००६.३६ आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
८,००६.३६ इममिन्द्र सुतं पिब ॥
८,००६.३७ त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
८,००६.३७ हवन्ते वाजसातये ॥
८,००६.३८ अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् ।
८,००६.३८ अनु सुवानास इन्दवः ॥
८,००६.३९ मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
८,००६.३९ मत्स्वा विवस्वतो मती ॥
८,००६.४० वावृधान उप द्यवि वृषा वज्र्यरोरवीत् ।
८,००६.४० वृत्रहा सोमपातमः ॥
८,००६.४१ ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा ।
८,००६.४१ इन्द्र चोष्कूयसे वसु ॥
८,००६.४२ अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः ।
८,००६.४२ शतं वहन्तु हरयः ॥
८,००६.४३ इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् ।
८,००६.४३ कण्वा उक्थेन वावृधुः ॥
८,००६.४४ इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः ।
८,००६.४४ इन्द्रं सनिष्युरूतये ॥
८,००६.४५ अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
८,००६.४५ सोमपेयाय वक्षतः ॥
८,००६.४६ शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे ।
८,००६.४६ राधांसि याद्वानाम् ॥
८,००६.४७ त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ।
८,००६.४७ ददुष्पज्राय साम्ने ॥
८,००६.४८ उदानट्ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् ।
८,००६.४८ श्रवसा याद्वं जनम् ॥

८,००७.०१ प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् ।
८,००७.०१ वि पर्वतेषु राजथ ॥
८,००७.०२ यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् ।
८,००७.०२ नि पर्वता अहासत ॥
८,००७.०३ उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः ।
८,००७.०३ धुक्षन्त पिप्युषीमिषम् ॥
८,००७.०४ वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् ।
८,००७.०४ यद्यामं यान्ति वायुभिः ॥
८,००७.०५ नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे ।
८,००७.०५ महे शुष्माय येमिरे ॥
८,००७.०६ युष्मां उ नक्तमूतये युष्मान्दिवा हवामहे ।
८,००७.०६ युष्मान्प्रयत्यध्वरे ॥
८,००७.०७ उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते ।
८,००७.०७ वाश्रा अधि ष्णुना दिवः ॥
८,००७.०८ सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे ।
८,००७.०८ ते भानुभिर्वि तस्थिरे ॥
८,००७.०९ इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः ।
८,००७.०९ इमं मे वनता हवम् ॥
८,००७.१० त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
८,००७.१० उत्सं कवन्धमुद्रिणम् ॥
८,००७.११ मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे ।
८,००७.११ आ तू न उप गन्तन ॥
८,००७.१२ यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
८,००७.१२ उत प्रचेतसो मदे ॥
८,००७.१३ आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् ।
८,००७.१३ इयर्ता मरुतो दिवः ॥
८,००७.१४ अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् ।
८,००७.१४ सुवानैर्मन्दध्व इन्दुभिः ॥
८,००७.१५ एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः ।
८,००७.१५ अदाभ्यस्य मन्मभिः ॥
८,००७.१६ ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः ।
८,००७.१६ उत्सं दुहन्तो अक्षितम् ॥
८,००७.१७ उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः ।
८,००७.१७ उत्स्तोमैः पृश्निमातरः ॥
८,००७.१८ येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
८,००७.१८ राये सु तस्य धीमहि ॥
८,००७.१९ इमा उ वः सुदानवो घृतं न पिप्युषीरिषः ।
८,००७.१९ वर्धान्काण्वस्य मन्मभिः ॥
८,००७.२० क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।
८,००७.२० ब्रह्मा को वः सपर्यति ॥
८,००७.२१ नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः ।
८,००७.२१ शर्धां ऋतस्य जिन्वथ ॥
८,००७.२२ समु त्ये महतीरपः सं क्षोणी समु सूर्यम् ।
८,००७.२२ सं वज्रं पर्वशो दधुः ॥
८,००७.२३ वि वृत्रं पर्वशो ययुर्वि पर्वतां अराजिनः ।
८,००७.२३ चक्राणा वृष्णि पौंस्यम् ॥
८,००७.२४ अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् ।
८,००७.२४ अन्विन्द्रं वृत्रतूर्ये ॥
८,००७.२५ विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः ।
८,००७.२५ शुभ्रा व्यञ्जत श्रिये ॥
८,००७.२६ उशना यत्परावत उक्ष्णो रन्ध्रमयातन ।
८,००७.२६ द्यौर्न चक्रदद्भिया ॥
८,००७.२७ आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः ।
८,००७.२७ देवास उप गन्तन ॥
८,००७.२८ यदेषां पृषती रथे प्रष्टिर्वहति रोहितः ।
८,००७.२८ यान्ति शुभ्रा रिणन्नपः ॥
८,००७.२९ सुषोमे शर्यणावत्यार्जीके पस्त्यावति ।
८,००७.२९ ययुर्निचक्रया नरः ॥
८,००७.३० कदा गच्छाथ मरुत इत्था विप्रं हवमानम् ।
८,००७.३० मार्डीकेभिर्नाधमानम् ॥
८,००७.३१ कद्ध नूनं कधप्रियो यदिन्द्रमजहातन ।
८,००७.३१ को वः सखित्व ओहते ॥
८,००७.३२ सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः ।
८,००७.३२ स्तुषे हिरण्यवाशीभिः ॥
८,००७.३३ ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय ।
८,००७.३३ ववृत्यां चित्रवाजान् ॥
८,००७.३४ गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः ।
८,००७.३४ पर्वताश्चिन्नि येमिरे ॥
८,००७.३५ आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः ।
८,००७.३५ धातार स्तुवते वयः ॥
८,००७.३६ अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा ।
८,००७.३६ ते भानुभिर्वि तस्थिरे ॥

८,००८.०१ आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् ।
८,००८.०१ दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥
८,००८.०२ आ नूनं यातमश्विना रथेन सूर्यत्वचा ।
८,००८.०२ भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥
८,००८.०३ आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः ।
८,००८.०३ पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥
८,००८.०४ आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया ।
८,००८.०४ पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥
८,००८.०५ आ नो यातमुपश्रुत्यश्विना सोमपीतये ।
८,००८.०५ स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥
८,००८.०६ यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।
८,००८.०६ आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥
८,००८.०७ दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा ।
८,००८.०७ धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥
८,००८.०८ किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।
८,००८.०८ पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥
८,००८.०९ आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।
८,००८.०९ अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥
८,००८.१० आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।
८,००८.१० विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥
८,००८.११ अतः सहस्रनिर्णिजा रथेना यातमश्विना ।
८,००८.११ वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥
८,००८.१२ पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
८,००८.१२ स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥
८,००८.१३ आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।
८,००८.१३ कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥
८,००८.१४ यन्नासत्या परावति यद्वा स्थो अध्यम्बरे ।
८,००८.१४ अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥
८,००८.१५ यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।
८,००८.१५ तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥
८,००८.१६ प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् ।
८,००८.१६ यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥
८,००८.१७ आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा ।
८,००८.१७ कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥
८,००८.१८ आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
८,००८.१८ राजन्तावध्वराणामश्विना यामहूतिषु ॥
८,००८.१९ आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् ।
८,००८.१९ यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥
८,००८.२० याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् ।
८,००८.२० याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥
८,००८.२१ याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।
८,००८.२१ ताभिः ष्वस्मां अश्विना प्रावतं वाजसातये ॥
८,००८.२२ प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना ।
८,००८.२२ पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥
८,००८.२३ त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः ।
८,००८.२३ कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥

८,००९.०१ आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
८,००९.०१ प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥
८,००९.०२ यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषां अनु ।
८,००९.०२ नृम्णं तद्धत्तमश्विना ॥
८,००९.०३ ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
८,००९.०३ एवेत्काण्वस्य बोधतम् ॥
८,००९.०४ अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
८,००९.०४ अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥
८,००९.०५ यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
८,००९.०५ तेन माविष्टमश्विना ॥
८,००९.०६ यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
८,००९.०६ अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥
८,००९.०७ आ नूनमश्विनोरृषि स्तोमं चिकेत वामया ।
८,००९.०७ आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥
८,००९.०८ आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
८,००९.०८ आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥
८,००९.०९ यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
८,००९.०९ यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥
८,००९.१० यद्वां कक्षीवां उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
८,००९.१० पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥
८,००९.११ यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा ।
८,००९.११ वर्तिस्तोकाय तनयाय यातम् ॥
८,००९.१२ यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
८,००९.१२ यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥
८,००९.१३ यदद्याश्विनावहं हुवेय वाजसातये ।
८,००९.१३ यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥
८,००९.१४ आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
८,००९.१४ इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥
८,००९.१५ यन्नासत्या पराके अर्वाके अस्ति भेषजम् ।
८,००९.१५ तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥
८,००९.१६ अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
८,००९.१६ व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥
८,००९.१७ प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
८,००९.१७ प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥
८,००९.१८ यदुषो यासि भानुना सं सूर्येण रोचसे ।
८,००९.१८ आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥
८,००९.१९ यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
८,००९.१९ यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥
८,००९.२० प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
८,००९.२० प्र दक्षाय प्रचेतसा ॥
८,००९.२१ यन्नूनं धीभिरश्विना पितुर्योना निषीदथः ।
८,००९.२१ यद्वा सुम्नेभिरुक्थ्या ॥

८,०१०.०१ यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।
८,०१०.०१ यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥
८,०१०.०२ यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् ।
८,०१०.०२ बृहस्पतिं विश्वान्देवां अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥
८,०१०.०३ त्या न्वश्विना हुवे सुदंससा गृभे कृता ।
८,०१०.०३ ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥
८,०१०.०४ ययोरधि प्र यज्ञा असूरे सन्ति सूरयः ।
८,०१०.०४ ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥
८,०१०.०५ यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू ।
८,०१०.०५ यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥
८,०१०.०६ यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।
८,०१०.०६ यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥

८,०११.०१ त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
८,०११.०१ त्वं यज्ञेष्वीड्यः ॥
८,०११.०२ त्वमसि प्रशस्यो विदथेषु सहन्त्य ।
८,०११.०२ अग्ने रथीरध्वराणाम् ॥
८,०११.०३ स त्वमस्मदप द्विषो युयोधि जातवेदः ।
८,०११.०३ अदेवीरग्ने अरातीः ॥
८,०११.०४ अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः ।
८,०११.०४ नोप वेषि जातवेदः ॥
८,०११.०५ मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
८,०११.०५ विप्रासो जातवेदसः ॥
८,०११.०६ विप्रं विप्रासोऽवसे देवं मर्तास ऊतये ।
८,०११.०६ अग्निं गीर्भिर्हवामहे ॥
८,०११.०७ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
८,०११.०७ अग्ने त्वाङ्कामया गिरा ॥
८,०११.०८ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
८,०११.०८ समत्सु त्वा हवामहे ॥
८,०११.०९ समत्स्वग्निमवसे वाजयन्तो हवामहे ।
८,०११.०९ वाजेषु चित्रराधसम् ॥
८,०११.१० प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
८,०११.१० स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥

८,०१२.०१ य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
८,०१२.०१ येना हंसि न्यत्रिणं तमीमहे ॥
८,०१२.०२ येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
८,०१२.०२ येना समुद्रमाविथा तमीमहे ॥
८,०१२.०३ येन सिन्धुं महीरपो रथां इव प्रचोदयः ।
८,०१२.०३ पन्थामृतस्य यातवे तमीमहे ॥
८,०१२.०४ इमं स्तोममभिष्टये घृतं न पूतमद्रिवः ।
८,०१२.०४ येना नु सद्य ओजसा ववक्षिथ ॥
८,०१२.०५ इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
८,०१२.०५ इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥
८,०१२.०६ यो नो देवः परावतः सखित्वनाय मामहे ।
८,०१२.०६ दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥
८,०१२.०७ ववक्षुरस्य केतवो उत वज्रो गभस्त्योः ।
८,०१२.०७ यत्सूर्यो न रोदसी अवर्धयत् ॥
८,०१२.०८ यदि प्रवृद्ध सत्पते सहस्रं महिषां अघः ।
८,०१२.०८ आदित्त इन्द्रियं महि प्र वावृधे ॥
८,०१२.०९ इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति ।
८,०१२.०९ अग्निर्वनेव सासहिः प्र वावृधे ॥
८,०१२.१० इयं त ऋत्वियावती धीतिरेति नवीयसी ।
८,०१२.१० सपर्यन्ती पुरुप्रिया मिमीत इत् ॥
८,०१२.११ गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् ।
८,०१२.११ स्तोमैरिन्द्रस्य वावृधे मिमीत इत् ॥
८,०१२.१२ सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
८,०१२.१२ प्राची वाशीव सुन्वते मिमीत इत् ॥
८,०१२.१३ यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः ।
८,०१२.१३ घृतं न पिप्य आसन्यृतस्य यत् ॥
८,०१२.१४ उत स्वराजे अदिति स्तोममिन्द्राय जीजनत् ।
८,०१२.१४ पुरुप्रशस्तमूतय ऋतस्य यत् ॥
८,०१२.१५ अभि वह्नय ऊतयेऽनूषत प्रशस्तये ।
८,०१२.१५ न देव विव्रता हरी ऋतस्य यत् ॥
८,०१२.१६ यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
८,०१२.१६ यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥
८,०१२.१७ यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
८,०१२.१७ अस्माकमित्सुते रणा समिन्दुभिः ॥
८,०१२.१८ यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
८,०१२.१८ उक्थे वा यस्य रण्यसि समिन्दुभिः ॥
८,०१२.१९ देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि ।
८,०१२.१९ अधा यज्ञाय तुर्वणे व्यानशुः ॥
८,०१२.२० यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम् ।
८,०१२.२० होत्राभिरिन्द्रं वावृधुर्व्यानशुः ॥
८,०१२.२१ महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
८,०१२.२१ विश्वा वसूनि दाशुषे व्यानशुः ॥
८,०१२.२२ इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
८,०१२.२२ इन्द्रं वाणीरनूषता समोजसे ॥
८,०१२.२३ महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम् ।
८,०१२.२३ अर्कैरभि प्र णोनुमः समोजसे ॥
८,०१२.२४ न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
८,०१२.२४ अमादिदस्य तित्विषे समोजसः ॥
८,०१२.२५ यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः ।
८,०१२.२५ आदित्ते हर्यता हरी ववक्षतुः ॥
८,०१२.२६ यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः ।
८,०१२.२६ आदित्ते हर्यता हरी ववक्षतुः ॥
८,०१२.२७ यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।
८,०१२.२७ आदित्ते हर्यता हरी ववक्षतुः ॥
८,०१२.२८ यदा ते हर्यता हरी वावृधाते दिवेदिवे ।
८,०१२.२८ आदित्ते विश्वा भुवनानि येमिरे ॥
८,०१२.२९ यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे ।
८,०१२.२९ आदित्ते विश्वा भुवनानि येमिरे ॥
८,०१२.३० यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः ।
८,०१२.३० आदित्ते विश्वा भुवनानि येमिरे ॥
८,०१२.३१ इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
८,०१२.३१ जामिं पदेव पिप्रतीं प्राध्वरे ॥
८,०१२.३२ यदस्य धामनि प्रिये समीचीनासो अस्वरन् ।
८,०१२.३२ नाभा यज्ञस्य दोहना प्राध्वरे ॥
८,०१२.३३ सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः ।
८,०१२.३३ होतेव पूर्वचित्तये प्राध्वरे ॥

८,०१३.०१ इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् ।
८,०१३.०१ विदे वृधस्य दक्षसो महान्हि षः ॥
८,०१३.०२ स प्रथमे व्योमनि देवानां सदने वृधः ।
८,०१३.०२ सुपारः सुश्रवस्तमः समप्सुजित् ॥
८,०१३.०३ तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् ।
८,०१३.०३ भवा नः सुम्ने अन्तमः सखा वृधे ॥
८,०१३.०४ इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः ।
८,०१३.०४ मन्दानो अस्य बर्हिषो वि राजसि ॥
८,०१३.०५ नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे ।
८,०१३.०५ रयिं नश्चित्रमा भरा स्वर्विदम् ॥
८,०१३.०६ स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः ।
८,०१३.०६ वया इवानु रोहते जुषन्त यत् ॥
८,०१३.०७ प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम् ।
८,०१३.०७ मदेमदे ववक्षिथा सुकृत्वने ॥
८,०१३.०८ क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः ।
८,०१३.०८ अया धिया य उच्यते पतिर्दिवः ॥
८,०१३.०९ उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी ।
८,०१३.०९ नमोवृधैरवस्युभिः सुते रण ॥
८,०१३.१० स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।
८,०१३.१० गन्तारा दाशुषो गृहं नमस्विनः ॥
८,०१३.११ तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः ।
८,०१३.११ आ याहि यज्ञमाशुभिः शमिद्धि ते ॥
८,०१३.१२ इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।
८,०१३.१२ श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥
८,०१३.१३ हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः ।
८,०१३.१३ जुषाण इन्द्र सप्तिभिर्न आ गहि ॥
८,०१३.१४ आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।
८,०१३.१४ तन्तुं तनुष्व पूर्व्यं यथा विदे ॥
८,०१३.१५ यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
८,०१३.१५ यद्वा समुद्रे अन्धसोऽवितेदसि ॥
८,०१३.१६ इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः ।
८,०१३.१६ इन्द्रे हविष्मतीर्विशो अराणिषुः ॥
८,०१३.१७ तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः ।
८,०१३.१७ इन्द्रं क्षोणीरवर्धयन्वया इव ॥
८,०१३.१८ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
८,०१३.१८ तमिद्वर्धन्तु नो गिरः सदावृधम् ॥
८,०१३.१९ स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे ।
८,०१३.१९ शुचिः पावक उच्यते सो अद्भुतः ॥
८,०१३.२० तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु ।
८,०१३.२० मनो यत्रा वि तद्दधुर्विचेतसः ॥
८,०१३.२१ यदि मे सख्यमावर इमस्य पाह्यन्धसः ।
८,०१३.२१ येन विश्वा अति द्विषो अतारिम ॥
८,०१३.२२ कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः ।
८,०१३.२२ कदा नो गव्ये अश्व्ये वसौ दधः ॥
८,०१३.२३ उत ते सुष्टुता हरी वृषणा वहतो रथम् ।
८,०१३.२३ अजुर्यस्य मदिन्तमं यमीमहे ॥
८,०१३.२४ तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः ।
८,०१३.२४ नि बर्हिषि प्रिये सददध द्विता ॥
८,०१३.२५ वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः ।
८,०१३.२५ धुक्षस्व पिप्युषीमिषमवा च नः ॥
८,०१३.२६ इन्द्र त्वमवितेदसीत्था स्तुवतो अद्रिवः ।
८,०१३.२६ ऋतादियर्मि ते धियं मनोयुजम् ॥
८,०१३.२७ इह त्या सधमाद्या युजानः सोमपीतये ।
८,०१३.२७ हरी इन्द्र प्रतद्वसू अभि स्वर ॥
८,०१३.२८ अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् ।
८,०१३.२८ उतो मरुत्वतीर्विशो अभि प्रयः ॥
८,०१३.२९ इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि ।
८,०१३.२९ नाभा यज्ञस्य सं दधुर्यथा विदे ॥
८,०१३.३० अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे ।
८,०१३.३० मिमीते यज्ञमानुषग्विचक्ष्य ॥
८,०१३.३१ वृषायमिन्द्र ते रथ उतो ते वृषणा हरी ।
८,०१३.३१ वृषा त्वं शतक्रतो वृषा हवः ॥
८,०१३.३२ वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
८,०१३.३२ वृषा यज्ञो यमिन्वसि वृषा हवः ॥
८,०१३.३३ वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
८,०१३.३३ वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥

८,०१४.०१ यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
८,०१४.०१ स्तोता मे गोषखा स्यात् ॥
८,०१४.०२ शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
८,०१४.०२ यदहं गोपतिः स्याम् ॥
८,०१४.०३ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
८,०१४.०३ गामश्वं पिप्युषी दुहे ॥
८,०१४.०४ न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
८,०१४.०४ यद्दित्ससि स्तुतो मघम् ॥
८,०१४.०५ यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
८,०१४.०५ चक्राण ओपशं दिवि ॥
८,०१४.०६ वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
८,०१४.०६ ऊतिमिन्द्रा वृणीमहे ॥
८,०१४.०७ व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना ।
८,०१४.०७ इन्द्रो यदभिनद्वलम् ॥
८,०१४.०८ उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
८,०१४.०८ अर्वाञ्चं नुनुदे वलम् ॥
८,०१४.०९ इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।
८,०१४.०९ स्थिराणि न पराणुदे ॥
८,०१४.१० अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते ।
८,०१४.१० वि ते मदा अराजिषुः ॥
८,०१४.११ त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
८,०१४.११ स्तोतॄणामुत भद्रकृत् ॥
८,०१४.१२ इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
८,०१४.१२ उप यज्ञं सुराधसम् ॥
८,०१४.१३ अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
८,०१४.१३ विश्वा यदजय स्पृधः ॥
८,०१४.१४ मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
८,०१४.१४ अव दस्यूंरधूनुथाः ॥
८,०१४.१५ असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
८,०१४.१५ सोमपा उत्तरो भवन् ॥

८,०१५.०१ तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
८,०१५.०१ इन्द्रं गीर्भिस्तविषमा विवासत ॥
८,०१५.०२ यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
८,०१५.०२ गिरींरज्रां अपः स्वर्वृषत्वना ॥
८,०१५.०३ स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे ।
८,०१५.०३ इन्द्र जैत्रा श्रवस्या च यन्तवे ॥
८,०१५.०४ तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
८,०१५.०४ उ लोककृत्नुमद्रिवो हरिश्रियम् ॥
८,०१५.०५ येन ज्योतींष्यायवे मनवे च विवेदिथ ।
८,०१५.०५ मन्दानो अस्य बर्हिषो वि राजसि ॥
८,०१५.०६ तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
८,०१५.०६ वृषपत्नीरपो जया दिवेदिवे ॥
८,०१५.०७ तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
८,०१५.०७ वज्रं शिशाति धिषणा वरेण्यम् ॥
८,०१५.०८ तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
८,०१५.०८ त्वामापः पर्वतासश्च हिन्विरे ॥
८,०१५.०९ त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
८,०१५.०९ त्वां शर्धो मदत्यनु मारुतम् ॥
८,०१५.१० त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे ।
८,०१५.१० सत्रा विश्वा स्वपत्यानि दधिषे ॥
८,०१५.११ सत्रा त्वं पुरुष्टुतं एको वृत्राणि तोशसे ।
८,०१५.११ नान्य इन्द्रात्करणं भूय इन्वति ॥
८,०१५.१२ यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये ।
८,०१५.१२ अस्माकेभिर्नृभिरत्रा स्वर्जय ॥
८,०१५.१३ अरं क्षयाय नो महे विश्वा रूपाण्याविशन् ।
८,०१५.१३ इन्द्रं जैत्राय हर्षया शचीपतिम् ॥

८,०१६.०१ प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
८,०१६.०१ नरं नृषाहं मंहिष्ठम् ॥
८,०१६.०२ यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
८,०१६.०२ अपामवो न समुद्रे ॥
८,०१६.०३ तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
८,०१६.०३ महो वाजिनं सनिभ्यः ॥
८,०१६.०४ यस्यानूना गभीरा मदा उरवस्तरुत्राः ।
८,०१६.०४ हर्षुमन्तः शूरसातौ ॥
८,०१६.०५ तमिद्धनेषु हितेष्वधिवाकाय हवन्ते ।
८,०१६.०५ येषामिन्द्रस्ते जयन्ति ॥
८,०१६.०६ तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः ।
८,०१६.०६ एष इन्द्रो वरिवस्कृत् ॥
८,०१६.०७ इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः ।
८,०१६.०७ महान्महीभिः शचीभिः ॥
८,०१६.०८ स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
८,०१६.०८ एकश्चित्सन्नभिभूतिः ॥
८,०१६.०९ तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः ।
८,०१६.०९ इन्द्रं वर्धन्ति क्षितयः ॥
८,०१६.१० प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
८,०१६.१० सासह्वांसं युधामित्रान् ॥
८,०१६.११ स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
८,०१६.११ इन्द्रो विश्वा अति द्विषः ॥
८,०१६.१२ स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च ।
८,०१६.१२ अच्छा च नः सुम्नं नेषि ॥

८,०१७.०१ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
८,०१७.०१ एदं बर्हिः सदो मम ॥
८,०१७.०२ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
८,०१७.०२ उप ब्रह्माणि नः शृणु ॥
८,०१७.०३ ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
८,०१७.०३ सुतावन्तो हवामहे ॥
८,०१७.०४ आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
८,०१७.०४ पिबा सु शिप्रिन्नन्धसः ॥
८,०१७.०५ आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
८,०१७.०५ गृभाय जिह्वया मधु ॥
८,०१७.०६ स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव ।
८,०१७.०६ सोमः शमस्तु ते हृदे ॥
८,०१७.०७ अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
८,०१७.०७ प्र सोम इन्द्र सर्पतु ॥
८,०१७.०८ तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे ।
८,०१७.०८ इन्द्रो वृत्राणि जिघ्नते ॥
८,०१७.०९ इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
८,०१७.०९ वृत्राणि वृत्रहञ्जहि ॥
८,०१७.१० दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।
८,०१७.१० यजमानाय सुन्वते ॥
८,०१७.११ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
८,०१७.११ एहीमस्य द्रवा पिब ॥
८,०१७.१२ शाचिगो शाचिपूजनायं रणाय ते सुतः ।
८,०१७.१२ आखण्डल प्र हूयसे ॥
८,०१७.१३ यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
८,०१७.१३ न्यस्मिन्दध्र आ मनः ॥
८,०१७.१४ वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् ।
८,०१७.१४ द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥
८,०१७.१५ पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः ।
८,०१७.१५ भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥

८,०१८.०१ इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः ।
८,०१८.०१ आदित्यानामपूर्व्यं सवीमनि ॥
८,०१८.०२ अनर्वाणो ह्येषां पन्था आदित्यानाम् ।
८,०१८.०२ अदब्धाः सन्ति पायवः सुगेवृधः ॥
८,०१८.०३ तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
८,०१८.०३ शर्म यच्छन्तु सप्रथो यदीमहे ॥
८,०१८.०४ देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि ।
८,०१८.०४ स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥
८,०१८.०५ ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे ।
८,०१८.०५ अंहोश्चिदुरुचक्रयोऽनेहसः ॥
८,०१८.०६ अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः ।
८,०१८.०६ अदितिः पात्वंहसः सदावृधा ॥
८,०१८.०७ उत स्या नो दिवा मतिरदितिरूत्या गमत् ।
८,०१८.०७ सा शन्ताति मयस्करदप स्रिधः ॥
८,०१८.०८ उत त्या दैव्या भिषजा शं नः करतो अश्विना ।
८,०१८.०८ युयुयातामितो रपो अप स्रिधः ॥
८,०१८.०९ शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः ।
८,०१८.०९ शं वातो वात्वरपा अप स्रिधः ॥
८,०१८.१० अपामीवामप स्रिधमप सेधत दुर्मतिम् ।
८,०१८.१० आदित्यासो युयोतना नो अंहसः ॥
८,०१८.११ युयोता शरुमस्मदां आदित्यास उतामतिम् ।
८,०१८.११ ऋधग्द्वेषः कृणुत विश्ववेदसः ॥
८,०१८.१२ तत्सु नः शर्म यच्छतादित्या यन्मुमोचति ।
८,०१८.१२ एनस्वन्तं चिदेनसः सुदानवः ॥
८,०१८.१३ यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः ।
८,०१८.१३ स्वैः ष एवै रिरिषीष्ट युर्जनः ॥
८,०१८.१४ समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् ।
८,०१८.१४ यो अस्मत्रा दुर्हणावां उप द्वयुः ॥
८,०१८.१५ पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् ।
८,०१८.१५ उप द्वयुं चाद्वयुं च वसवः ॥
८,०१८.१६ आ शर्म पर्वतानामोतापां वृणीमहे ।
८,०१८.१६ द्यावाक्षामारे अस्मद्रपस्कृतम् ॥
८,०१८.१७ ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।
८,०१८.१७ अति विश्वानि दुरिता पिपर्तन ॥
८,०१८.१८ तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे ।
८,०१८.१८ आदित्यासः सुमहसः कृणोतन ॥
८,०१८.१९ यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत ।
८,०१८.१९ युष्मे इद्वो अपि ष्मसि सजात्ये ॥
८,०१८.२० बृहद्वरूथं मरुतां देवं त्रातारमश्विना ।
८,०१८.२० मित्रमीमहे वरुणं स्वस्तये ॥
८,०१८.२१ अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् ।
८,०१८.२१ त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥
८,०१८.२२ ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि ।
८,०१८.२२ प्र सू न आयुर्जीवसे तिरेतन ॥

८,०१९.०१ तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
८,०१९.०१ देवत्रा हव्यमोहिरे ॥
८,०१९.०२ विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् ।
८,०१९.०२ अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥
८,०१९.०३ यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
८,०१९.०३ अस्य यज्ञस्य सुक्रतुम् ॥
८,०१९.०४ ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् ।
८,०१९.०४ स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥
८,०१९.०५ यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
८,०१९.०५ यो नमसा स्वध्वरः ॥
८,०१९.०६ तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः ।
८,०१९.०६ न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥
८,०१९.०७ स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते ।
८,०१९.०७ सुवीरस्त्वमस्मयुः ॥
८,०१९.०८ प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः ।
८,०१९.०८ त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् ॥
८,०१९.०९ सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः ।
८,०१९.०९ स धीभिरस्तु सनिता ॥
८,०१९.१० यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते ।
८,०१९.१० सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥
८,०१९.११ यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः ।
८,०१९.११ हव्या वा वेविषद्विषः ॥
८,०१९.१२ विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।
८,०१९.१२ अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥
८,०१९.१३ यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति ।
८,०१९.१३ गिरा वाजिरशोचिषम् ॥
८,०१९.१४ समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः ।
८,०१९.१४ विश्वेत्स धीभिः सुभगो जनां अति द्युम्नैरुद्न इव तारिषत् ॥
८,०१९.१५ तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् ।
८,०१९.१५ मन्युं जनस्य दूढ्यः ॥
८,०१९.१६ येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।
८,०१९.१६ वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥
८,०१९.१७ ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् ।
८,०१९.१७ विप्रासो देव सुक्रतुम् ॥
८,०१९.१८ त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।
८,०१९.१८ त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥
८,०१९.१९ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
८,०१९.१९ भद्रा उत प्रशस्तयः ॥
८,०१९.२० भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।
८,०१९.२० अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥
८,०१९.२१ ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे ।
८,०१९.२१ यजिष्ठं हव्यवाहनम् ॥
८,०१९.२२ तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये ।
८,०१९.२२ यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥
८,०१९.२३ यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च ।
८,०१९.२३ असुर इव निर्णिजम् ॥
८,०१९.२४ यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना ।
८,०१९.२४ विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥
८,०१९.२५ यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः ।
८,०१९.२५ सहसः सूनवाहुत ॥
८,०१९.२६ न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य ।
८,०१९.२६ न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥
८,०१९.२७ पितुर्न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥
८,०१९.२८ तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो ।
८,०१९.२८ सदा देवस्य मर्त्यः ॥
८,०१९.२९ तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः ।
८,०१९.२९ त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥
८,०१९.३० प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः ।
८,०१९.३० यस्य त्वं सख्यमावरः ॥
८,०१९.३१ तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
८,०१९.३१ त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥
८,०१९.३२ तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे ।
८,०१९.३२ सम्राजं त्रासदस्यवम् ॥
८,०१९.३३ यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।
८,०१९.३३ विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥
८,०१९.३४ यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् ।
८,०१९.३४ मघोनां विश्वेषां सुदानवः ॥
८,०१९.३५ यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषां अनु ।
८,०१९.३५ वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः ॥
८,०१९.३६ अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् ।
८,०१९.३६ मंहिष्ठो अर्यः सत्पतिः ॥
८,०१९.३७ उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि ।
८,०१९.३७ तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥

८,०२०.०१ आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
८,०२०.०१ स्थिरा चिन्नमयिष्णवः ॥
८,०२०.०२ वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
८,०२०.०२ इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥
८,०२०.०३ विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।
८,०२०.०३ विष्णोरेषस्य मीळ्हुषाम् ॥
८,०२०.०४ वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी ।
८,०२०.०४ प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥
८,०२०.०५ अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।
८,०२०.०५ भूमिर्यामेषु रेजते ॥
८,०२०.०६ अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।
८,०२०.०६ यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥
८,०२०.०७ स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।
८,०२०.०७ वहन्ते अह्रुतप्सवः ॥
८,०२०.०८ गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
८,०२०.०८ गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥
८,०२०.०९ प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।
८,०२०.०९ हव्या वृषप्रयाव्णे ॥
८,०२०.१० वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
८,०२०.१० आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥
८,०२०.११ समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
८,०२०.११ दविद्युतत्यृष्टयः ॥
८,०२०.१२ त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।
८,०२०.१२ स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥
८,०२०.१३ येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।
८,०२०.१३ वयो न पित्र्यं सहः ॥
८,०२०.१४ तान्वन्दस्व मरुतस्तां उप स्तुहि तेषां हि धुनीनाम् ।
८,०२०.१४ अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥
८,०२०.१५ सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।
८,०२०.१५ यो वा नूनमुतासति ॥
८,०२०.१६ यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।
८,०२०.१६ अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥
८,०२०.१७ यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः ।
८,०२०.१७ युवानस्तथेदसत् ॥
८,०२०.१८ ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये ।
८,०२०.१८ अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥
८,०२०.१९ यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा ।
८,०२०.१९ गाय गा इव चर्कृषत् ॥
८,०२०.२० साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
८,०२०.२० वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥
८,०२०.२१ गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः ।
८,०२०.२१ रिहते ककुभो मिथः ॥
८,०२०.२२ मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।
८,०२०.२२ अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥
८,०२०.२३ मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
८,०२०.२३ यूयं सखायः सप्तयः ॥
८,०२०.२४ याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।
८,०२०.२४ मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥
८,०२०.२५ यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।
८,०२०.२५ यत्पर्वतेषु भेषजम् ॥
८,०२०.२६ विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत ।
८,०२०.२६ क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥

८,०२१.०१ वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
८,०२१.०१ वाजे चित्रं हवामहे ॥
८,०२१.०२ उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
८,०२१.०२ त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
८,०२१.०३ आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते ।
८,०२१.०३ सोमं सोमपते पिब ॥
८,०२१.०४ वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम ।
८,०२१.०४ या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥
८,०२१.०५ सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।
८,०२१.०५ अभि त्वामिन्द्र नोनुमः ॥
८,०२१.०६ अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः ।
८,०२१.०६ सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥
८,०२१.०७ नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः ।
८,०२१.०७ विद्मा पुरा परीणसः ॥
८,०२१.०८ विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे ।
८,०२१.०८ उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥
८,०२१.०९ यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
८,०२१.०९ सखाय इन्द्रमूतये ॥
८,०२१.१० हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
८,०२१.१० आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥
८,०२१.११ त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।
८,०२१.११ संस्थे जनस्य गोमतः ॥
८,०२१.१२ जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः ।
८,०२१.१२ नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः ॥
८,०२१.१३ अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
८,०२१.१३ युधेदापित्वमिच्छसे ॥
८,०२१.१४ नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
८,०२१.१४ यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥
८,०२१.१५ मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः ।
८,०२१.१५ नि षदाम सचा सुते ॥
८,०२१.१६ मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि ।
८,०२१.१६ दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे ॥
८,०२१.१७ इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु ।
८,०२१.१७ त्वं वा चित्र दाशुषे ॥
८,०२१.१८ चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु ।
८,०२१.१८ पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥

८,०२२.०१ ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये ।
८,०२२.०१ यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥
८,०२२.०२ पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् ।
८,०२२.०२ सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् ॥
८,०२२.०३ इह त्या पुरुभूतमा देवा नमोभिरश्विना ।
८,०२२.०३ अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥
८,०२२.०४ युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।
८,०२२.०४ अस्मां अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥
८,०२२.०५ रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना ।
८,०२२.०५ परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥
८,०२२.०६ दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
८,०२२.०६ ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥
८,०२२.०७ उप नो वाजिनीवसू यातमृतस्य पथिभिः ।
८,०२२.०७ येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥
८,०२२.०८ अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू ।
८,०२२.०८ आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥
८,०२२.०९ आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू ।
८,०२२.०९ युञ्जाथां पीवरीरिषः ॥
८,०२२.१० याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् ।
८,०२२.१० ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥
८,०२२.११ यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे ।
८,०२२.११ वयं गीर्भिर्विपन्यवः ॥
८,०२२.१२ ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् ।
८,०२२.१२ इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥
८,०२२.१३ ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे ।
८,०२२.१३ ता उ नमोभिरीमहे ॥
८,०२२.१४ ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी ।
८,०२२.१४ मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥
८,०२२.१५ आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी ।
८,०२२.१५ हुवे पितेव सोभरी ॥
८,०२२.१६ मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिरूतिभिः ।
८,०२२.१६ आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा ॥
८,०२२.१७ आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा ।
८,०२२.१७ गोमद्दस्रा हिरण्यवत् ॥
८,०२२.१८ सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना ।
८,०२२.१८ अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ॥

८,०२३.०१ ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् ।
८,०२३.०१ चरिष्णुधूममगृभीतशोचिषम् ॥
८,०२३.०२ दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा ।
८,०२३.०२ उत स्तुषे विष्पर्धसो रथानाम् ॥
८,०२३.०३ येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे ।
८,०२३.०३ उपविदा वह्निर्विन्दते वसु ॥
८,०२३.०४ उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् ।
८,०२३.०४ तपुर्जम्भस्य सुद्युतो गणश्रियः ॥
८,०२३.०५ उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
८,०२३.०५ अभिख्या भासा बृहता शुशुक्वनिः ॥
८,०२३.०६ अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् ।
८,०२३.०६ यथा दूतो बभूथ हव्यवाहनः ॥
८,०२३.०७ अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् ।
८,०२३.०७ तमया वाचा गृणे तमु व स्तुषे ॥
८,०२३.०८ यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् ।
८,०२३.०८ मित्रं न जने सुधितमृतावनि ॥
८,०२३.०९ ऋतावानमृतायवो यज्ञस्य साधनं गिरा ।
८,०२३.०९ उपो एनं जुजुषुर्नमसस्पदे ॥
८,०२३.१० अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः ।
८,०२३.१० होता यो अस्ति विक्ष्वा यशस्तमः ॥
८,०२३.११ अग्ने तव त्ये अजरेन्धानासो बृहद्भाः ।
८,०२३.११ अश्वा इव वृषणस्तविषीयवः ॥
८,०२३.१२ स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् ।
८,०२३.१२ प्राव नस्तोके तनये समत्स्वा ॥
८,०२३.१३ यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।
८,०२३.१३ विश्वेदग्निः प्रति रक्षांसि सेधति ॥
८,०२३.१४ श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
८,०२३.१४ नि मायिनस्तपुषा रक्षसो दह ॥
८,०२३.१५ न तस्य मायया चन रिपुरीशीत मर्त्यः ।
८,०२३.१५ यो अग्नये ददाश हव्यदातिभिः ॥
८,०२३.१६ व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः ।
८,०२३.१६ महो राये तमु त्वा समिधीमहि ॥
८,०२३.१७ उशना काव्यस्त्वा नि होतारमसादयत् ।
८,०२३.१७ आयजिं त्वा मनवे जातवेदसम् ॥
८,०२३.१८ विश्वे हि त्वा सजोषसो देवासो दूतमक्रत ।
८,०२३.१८ श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥
८,०२३.१९ इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।
८,०२३.१९ पावकं कृष्णवर्तनिं विहायसम् ॥
८,०२३.२० तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
८,०२३.२० विशामग्निमजरं प्रत्नमीड्यम् ॥
८,०२३.२१ यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् ।
८,०२३.२१ भूरि पोषं स धत्ते वीरवद्यशः ॥
८,०२३.२२ प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् ।
८,०२३.२२ प्रति स्रुगेति नमसा हविष्मती ॥
८,०२३.२३ आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् ।
८,०२३.२३ मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥
८,०२३.२४ नूनमर्च विहायसे स्तोमेभि स्थूरयूपवत् ।
८,०२३.२४ ऋषे वैयश्व दम्यायाग्नये ॥
८,०२३.२५ अतिथिं मानुषाणां सूनुं वनस्पतीनाम् ।
८,०२३.२५ विप्रा अग्निमवसे प्रत्नमीळते ॥
८,०२३.२६ महो विश्वां अभि षतोऽभि हव्यानि मानुषा ।
८,०२३.२६ अग्ने नि षत्सि नमसाधि बर्हिषि ॥
८,०२३.२७ वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।
८,०२३.२७ सुवीर्यस्य प्रजावतो यशस्वतः ॥
८,०२३.२८ त्वं वरो सुषाम्णेऽग्ने जनाय चोदय ।
८,०२३.२८ सदा वसो रातिं यविष्ठ शश्वते ॥
८,०२३.२९ त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः ।
८,०२३.२९ महो रायः सातिमग्ने अपा वृधि ॥
८,०२३.३० अग्ने त्वं यशा अस्या मित्रावरुणा वह ।
८,०२३.३० ऋतावाना सम्राजा पूतदक्षसा ॥

८,०२४.०१ सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे ।
८,०२४.०१ स्तुष ऊ षु वो नृतमाय धृष्णवे ॥
८,०२४.०२ शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
८,०२४.०२ मघैर्मघोनो अति शूर दाशसि ॥
८,०२४.०३ स न स्तवान आ भर रयिं चित्रश्रवस्तमम् ।
८,०२४.०३ निरेके चिद्यो हरिवो वसुर्ददिः ॥
८,०२४.०४ आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम् ।
८,०२४.०४ धृषता धृष्णो स्तवमान आ भर ॥
८,०२४.०५ न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः ।
८,०२४.०५ न परिबाधो हरिवो गविष्टिषु ॥
८,०२४.०६ आ त्वा गोभिरिव व्रजं गीर्भिरृणोम्यद्रिवः ।
८,०२४.०६ आ स्मा कामं जरितुरा मनः पृण ॥
८,०२४.०७ विश्वानि विश्वमनसो धिया नो वृत्रहन्तम ।
८,०२४.०७ उग्र प्रणेतरधि षू वसो गहि ॥
८,०२४.०८ वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः ।
८,०२४.०८ वसो स्पार्हस्य पुरुहूत राधसः ॥
८,०२४.०९ इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः ।
८,०२४.०९ अमृक्ता रातिः पुरुहूत दाशुषे ॥
८,०२४.१० आ वृषस्व महामह महे नृतम राधसे ।
८,०२४.१० दृळ्हश्चिद्दृह्य मघवन्मघत्तये ॥
८,०२४.११ नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः ।
८,०२४.११ मघवञ्छग्धि तव तन्न ऊतिभिः ॥
८,०२४.१२ नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे ।
८,०२४.१२ राये द्युम्नाय शवसे च गिर्वणः ॥
८,०२४.१३ एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
८,०२४.१३ प्र राधसा चोदयाते महित्वना ॥
८,०२४.१४ उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम् ।
८,०२४.१४ नूनं श्रुधि स्तुवतो अश्व्यस्य ॥
८,०२४.१५ नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत् ।
८,०२४.१५ नकी राया नैवथा न भन्दना ॥
८,०२४.१६ एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
८,०२४.१६ एवा हि वीर स्तवते सदावृधः ॥
८,०२४.१७ इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम् ।
८,०२४.१७ उदानंश शवसा न भन्दना ॥
८,०२४.१८ तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
८,०२४.१८ अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥
८,०२४.१९ एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
८,०२४.१९ कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥
८,०२४.२० अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
८,०२४.२० घृतात्स्वादीयो मधुनश्च वोचत ॥
८,०२४.२१ यस्यामितानि वीर्या न राधः पर्येतवे ।
८,०२४.२१ ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥
८,०२४.२२ स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
८,०२४.२२ अर्यो गयं मंहमानं वि दाशुषे ॥
८,०२४.२३ एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
८,०२४.२३ सुविद्वांसं चर्कृत्यं चरणीनाम् ॥
८,०२४.२४ वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
८,०२४.२४ अहरहः शुन्ध्युः परिपदामिव ॥
८,०२४.२५ तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने ।
८,०२४.२५ द्विता कुत्साय शिश्नथो नि चोदय ॥
८,०२४.२६ तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे ।
८,०२४.२६ स त्वं नो विश्वा अभिमातीः सक्षणिः ॥
८,०२४.२७ य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु ।
८,०२४.२७ वधर्दासस्य तुविनृम्ण नीनमः ॥
८,०२४.२८ यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् ।
८,०२४.२८ व्यश्वेभ्यः सुभगे वाजिनीवति ॥
८,०२४.२९ आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः ।
८,०२४.२९ स्थूरं च राधः शतवत्सहस्रवत् ॥
८,०२४.३० यत्त्वा पृच्छादीजानः कुहया कुहयाकृते ।
८,०२४.३० एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥

८,०२५.०१ ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया ।
८,०२५.०१ ऋतावाना यजसे पूतदक्षसा ॥
८,०२५.०२ मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः ।
८,०२५.०२ सनात्सुजाता तनया धृतव्रता ॥
८,०२५.०३ ता माता विश्ववेदसासुर्याय प्रमहसा ।
८,०२५.०३ मही जजानादितिरृतावरी ॥
८,०२५.०४ महान्ता मित्रावरुणा सम्राजा देवावसुरा ।
८,०२५.०४ ऋतावानावृतमा घोषतो बृहत् ॥
८,०२५.०५ नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।
८,०२५.०५ सृप्रदानू इषो वास्त्वधि क्षितः ॥
८,०२५.०६ सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ।
८,०२५.०६ नभस्वतीरा वां चरन्तु वृष्टयः ॥
८,०२५.०७ अधि या बृहतो दिवोऽभि यूथेव पश्यतः ।
८,०२५.०७ ऋतावाना सम्राजा नमसे हिता ॥
८,०२५.०८ ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
८,०२५.०८ धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥
८,०२५.०९ अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ।
८,०२५.०९ नि चिन्मिषन्ता निचिरा नि चिक्यतुः ॥
८,०२५.१० उत नो देव्यदितिरुरुष्यतां नासत्या ।
८,०२५.१० उरुष्यन्तु मरुतो वृद्धशवसः ॥
८,०२५.११ ते नो नावमुरुष्यत दिवा नक्तं सुदानवः ।
८,०२५.११ अरिष्यन्तो नि पायुभिः सचेमहि ॥
८,०२५.१२ अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे ।
८,०२५.१२ श्रुधि स्वयावन्सिन्धो पूर्वचित्तये ॥
८,०२५.१३ तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
८,०२५.१३ मित्रो यत्पान्ति वरुणो यदर्यमा ॥
८,०२५.१४ उत नः सिन्धुरपां तन्मरुतस्तदश्विना ।
८,०२५.१४ इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥
८,०२५.१५ ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् ।
८,०२५.१५ तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥
८,०२५.१६ अयमेक इत्था पुरूरु चष्टे वि विश्पतिः ।
८,०२५.१६ तस्य व्रतान्यनु वश्चरामसि ॥
८,०२५.१७ अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम ।
८,०२५.१७ मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥
८,०२५.१८ परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः ।
८,०२५.१८ उभे आ पप्रौ रोदसी महित्वा ॥
८,०२५.१९ उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः ।
८,०२५.१९ अग्निर्न शुक्रः समिधान आहुतः ॥
८,०२५.२० वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
८,०२५.२० ईशे हि पित्वोऽविषस्य दावने ॥
८,०२५.२१ तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे ।
८,०२५.२१ भोजेष्वस्मां अभ्युच्चरा सदा ॥
८,०२५.२२ ऋज्रमुक्षण्यायने रजतं हरयाणे ।
८,०२५.२२ रथं युक्तमसनाम सुषामणि ॥
८,०२५.२३ ता मे अश्व्यानां हरीणां नितोशना ।
८,०२५.२३ उतो नु कृत्व्यानां नृवाहसा ॥
८,०२५.२४ स्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
८,०२५.२४ महो वाजिनावर्वन्ता सचासनम् ॥

८,०२६.०१ युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु ।
८,०२६.०१ अतूर्तदक्षा वृषणा वृषण्वसू ॥
८,०२६.०२ युवं वरो सुषाम्णे महे तने नासत्या ।
८,०२६.०२ अवोभिर्याथो वृषणा वृषण्वसू ॥
८,०२६.०३ ता वामद्य हवामहे हव्येभिर्वाजिनीवसू ।
८,०२६.०३ पूर्वीरिष इषयन्तावति क्षपः ॥
८,०२६.०४ आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।
८,०२६.०४ उप स्तोमान्तुरस्य दर्शथः श्रिये ॥
८,०२६.०५ जुहुराणा चिदश्विना मन्येथां वृषण्वसू ।
८,०२६.०५ युवं हि रुद्रा पर्षथो अति द्विषः ॥
८,०२६.०६ दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः ।
८,०२६.०६ धियञ्जिन्वा मधुवर्णा शुभस्पती ॥
८,०२६.०७ उप नो यातमश्विना राया विश्वपुषा सह ।
८,०२६.०७ मघवाना सुवीरावनपच्युता ॥
८,०२६.०८ आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम् ।
८,०२६.०८ देवा देवेभिरद्य सचनस्तमा ॥
८,०२६.०९ वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् ।
८,०२६.०९ सुमतिभिरुप विप्राविहा गतम् ॥
८,०२६.१० अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् ।
८,०२६.१० नेदीयसः कूळयातः पणींरुत ॥
८,०२६.११ वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।
८,०२६.११ सजोषसा वरुणो मित्रो अर्यमा ॥
८,०२६.१२ युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।
८,०२६.१२ अहरहर्वृषण मह्यं शिक्षतम् ॥
८,०२६.१३ यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव ।
८,०२६.१३ सपर्यन्ता शुभे चक्राते अश्विना ॥
८,०२६.१४ यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् ।
८,०२६.१४ वर्तिरश्विना परि यातमस्मयू ॥
८,०२६.१५ अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् ।
८,०२६.१५ विषुद्रुहेव यज्ञमूहथुर्गिरा ॥
८,०२६.१६ वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा ।
८,०२६.१६ युवाभ्यां भूत्वश्विना ॥
८,०२६.१७ यददो दिवो अर्णव इषो वा मदथो गृहे ।
८,०२६.१७ श्रुतमिन्मे अमर्त्या ॥
८,०२६.१८ उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् ।
८,०२६.१८ सिन्धुर्हिरण्यवर्तनिः ॥
८,०२६.१९ स्मदेतया सुकीर्त्याश्विना श्वेतया धिया ।
८,०२६.१९ वहेथे शुभ्रयावाना ॥
८,०२६.२० युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
८,०२६.२० आन्नो वायो मधु पिबास्माकं सवना गहि ॥
८,०२६.२१ तव वायवृतस्पते त्वष्टुर्जामातरद्भुत ।
८,०२६.२१ अवांस्या वृणीमहे ॥
८,०२६.२२ त्वष्टुर्जामातरं वयमीशानं राय ईमहे ।
८,०२६.२२ सुतावन्तो वायुं द्युम्ना जनासः ॥
८,०२६.२३ वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् ।
८,०२६.२३ वहस्व महः पृथुपक्षसा रथे ॥
८,०२६.२४ त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।
८,०२६.२४ ग्रावाणं नाश्वपृष्ठं मंहना ॥
८,०२६.२५ स त्वं नो देव मनसा वायो मन्दानो अग्रियः ।
८,०२६.२५ कृधि वाजां अपो धियः ॥

८,०२७.०१ अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।
८,०२७.०१ ऋचा यामि मरुतो ब्रह्मणस्पतिं देवां अवो वरेण्यम् ॥
८,०२७.०२ आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः ।
८,०२७.०२ विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥
८,०२७.०३ प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः ।
८,०२७.०३ आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥
८,०२७.०४ विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः ।
८,०२७.०४ अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥
८,०२७.०५ आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।
८,०२७.०५ ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥
८,०२७.०६ अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।
८,०२७.०६ आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः ॥
८,०२७.०७ वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।
८,०२७.०७ सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥
८,०२७.०८ आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।
८,०२७.०८ इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥
८,०२७.०९ वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत ।
८,०२७.०९ न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति ॥
८,०२७.१० अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् ।
८,०२७.१० प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥
८,०२७.११ इदा हि व उपस्तुतिमिदा वामस्य भक्तये ।
८,०२७.११ उप वो विश्ववेदसो नमस्युरां असृक्ष्यन्यामिव ॥
८,०२७.१२ उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः ।
८,०२७.१२ नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥
८,०२७.१३ देवंदेवं वोऽवसे देवंदेवमभिष्टये ।
८,०२७.१३ देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥
८,०२७.१४ देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।
८,०२७.१४ ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
८,०२७.१५ प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् ।
८,०२७.१५ न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥
८,०२७.१६ प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ।
८,०२७.१६ प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥
८,०२७.१७ ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः ।
८,०२७.१७ अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥
८,०२७.१८ अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् ।
८,०२७.१८ एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥
८,०२७.१९ यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।
८,०२७.१९ यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यन्दिने दिवः ॥
८,०२७.२० यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे ।
८,०२७.२० वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥
८,०२७.२१ यदद्य सूर उदिते यन्मध्यन्दिन आतुचि ।
८,०२७.२१ वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥
८,०२७.२२ वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।
८,०२७.२२ अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥

८,०२८.०१ ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् ।
८,०२८.०१ विदन्नह द्वितासनन् ॥
८,०२८.०२ वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
८,०२८.०२ पत्नीवन्तो वषट्कृताः ॥
८,०२८.०३ ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् ।
८,०२८.०३ पुरस्तात्सर्वया विशा ॥
८,०२८.०४ यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् ।
८,०२८.०४ अरावा चन मर्त्यः ॥
८,०२८.०५ सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् ।
८,०२८.०५ सप्तो अधि श्रियो धिरे ॥

८,०२९.०१ बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥
८,०२९.०२ योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः ॥
८,०२९.०३ वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥
८,०२९.०४ वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥
८,०२९.०५ तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥
८,०२९.०६ पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥
८,०२९.०७ त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥
८,०२९.०८ विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः ॥
८,०२९.०९ सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥
८,०२९.१० अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥

८,०३०.०१ नहि वो अस्त्यर्भको देवासो न कुमारकः ।
८,०३०.०१ विश्वे सतोमहान्त इत् ॥
८,०३०.०२ इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च ।
८,०३०.०२ मनोर्देवा यज्ञियासः ॥
८,०३०.०३ ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत ।
८,०३०.०३ मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥
८,०३०.०४ ये देवास इह स्थन विश्वे वैश्वानरा उत ।
८,०३०.०४ अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥

८,०३१.०१ यो यजाति यजात इत्सुनवच्च पचाति च ।
८,०३१.०१ ब्रह्मेदिन्द्रस्य चाकनत् ॥
८,०३१.०२ पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।
८,०३१.०२ पादित्तं शक्रो अंहसः ॥
८,०३१.०३ तस्य द्युमां असद्रथो देवजूतः स शूशुवत् ।
८,०३१.०३ विश्वा वन्वन्नमित्रिया ॥
८,०३१.०४ अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे ।
८,०३१.०४ इळा धेनुमती दुहे ॥
८,०३१.०५ या दम्पती समनसा सुनुत आ च धावतः ।
८,०३१.०५ देवासो नित्ययाशिरा ॥
८,०३१.०६ प्रति प्राशव्यां इतः सम्यञ्चा बर्हिराशाते ।
८,०३१.०६ न ता वाजेषु वायतः ॥
८,०३१.०७ न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः ।
८,०३१.०७ श्रवो बृहद्विवासतः ॥
८,०३१.०८ पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः ।
८,०३१.०८ उभा हिरण्यपेशसा ॥
८,०३१.०९ वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।
८,०३१.०९ समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥
८,०३१.१० आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
८,०३१.१० आ विष्णोः सचाभुवः ॥
८,०३१.११ ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।
८,०३१.११ उरुरध्वा स्वस्तये ॥
८,०३१.१२ अरमतिरनर्वणो विश्वो देवस्य मनसा ।
८,०३१.१२ आदित्यानामनेह इत् ॥
८,०३१.१३ यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।
८,०३१.१३ सुगा ऋतस्य पन्थाः ॥
८,०३१.१४ अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् ।
८,०३१.१४ सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥
८,०३१.१५ मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।
८,०३१.१५ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
८,०३१.१६ न यजमान रिष्यसि न सुन्वान न देवयो ।
८,०३१.१६ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
८,०३१.१७ नकिष्टं कर्मणा नशन्न प्र योषन्न योषति ।
८,०३१.१७ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
८,०३१.१८ असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।
८,०३१.१८ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

८,०३२.०१ प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
८,०३२.०१ मदे सोमस्य वोचत ॥
८,०३२.०२ यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् ।
८,०३२.०२ वधीदुग्रो रिणन्नपः ॥
८,०३२.०३ न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर ।
८,०३२.०३ कृषे तदिन्द्र पौंस्यम् ॥
८,०३२.०४ प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।
८,०३२.०४ हुवे सुशिप्रमूतये ॥
८,०३२.०५ स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः ।
८,०३२.०५ पुरं न शूर दर्षसि ॥
८,०३२.०६ यदि मे रारणः सुत उक्थे वा दधसे चनः ।
८,०३२.०६ आरादुप स्वधा गहि ॥
८,०३२.०७ वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
८,०३२.०७ त्वं नो जिन्व सोमपाः ॥
८,०३२.०८ उत नः पितुमा भर संरराणो अविक्षितम् ।
८,०३२.०८ मघवन्भूरि ते वसु ॥
८,०३२.०९ उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।
८,०३२.०९ इळाभिः सं रभेमहि ॥
८,०३२.१० बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
८,०३२.१० साधु कृण्वन्तमवसे ॥
८,०३२.११ यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा ।
८,०३२.११ जरितृभ्यः पुरूवसुः ॥
८,०३२.१२ स नः शक्रश्चिदा शकद्दानवां अन्तराभरः ।
८,०३२.१२ इन्द्रो विश्वाभिरूतिभिः ॥
८,०३२.१३ यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
८,०३२.१३ तमिन्द्रमभि गायत ॥
८,०३२.१४ आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
८,०३२.१४ भूरेरीशानमोजसा ॥
८,०३२.१५ नकिरस्य शचीनां नियन्ता सूनृतानाम् ।
८,०३२.१५ नकिर्वक्ता न दादिति ॥
८,०३२.१६ न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
८,०३२.१६ न सोमो अप्रता पपे ॥
८,०३२.१७ पन्य इदुप गायत पन्य उक्थानि शंसत ।
८,०३२.१७ ब्रह्मा कृणोत पन्य इत् ॥
८,०३२.१८ पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः ।
८,०३२.१८ इन्द्रो यो यज्वनो वृधः ॥
८,०३२.१९ वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।
८,०३२.१९ इन्द्र पिब सुतानाम् ॥
८,०३२.२० पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।
८,०३२.२० उतायमिन्द्र यस्तव ॥
८,०३२.२१ अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
८,०३२.२१ इमं रातं सुतं पिब ॥
८,०३२.२२ इहि तिस्रः परावत इहि पञ्च जनां अति ।
८,०३२.२२ धेना इन्द्रावचाकशत् ॥
८,०३२.२३ सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
८,०३२.२३ निम्नमापो न सध्र्यक् ॥
८,०३२.२४ अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
८,०३२.२४ भरा सुतस्य पीतये ॥
८,०३२.२५ य उद्नः फलिगं भिनन्न्यक्सिन्धूंरवासृजत् ।
८,०३२.२५ यो गोषु पक्वं धारयत् ॥
८,०३२.२६ अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
८,०३२.२६ हिमेनाविध्यदर्बुदम् ॥
८,०३२.२७ प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
८,०३२.२७ देवत्तं ब्रह्म गायत ॥
८,०३२.२८ यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः ।
८,०३२.२८ इन्द्रो देवेषु चेतति ॥
८,०३२.२९ इह त्या सधमाद्या हरी हिरण्यकेश्या ।
८,०३२.२९ वोळ्हामभि प्रयो हितम् ॥
८,०३२.३० अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
८,०३२.३० सोमपेयाय वक्षतः ॥

८,०३३.०१ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
८,०३३.०१ पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥
८,०३३.०२ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
८,०३३.०२ कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥
८,०३३.०३ कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
८,०३३.०३ पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥
८,०३३.०४ पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
८,०३३.०४ यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥
८,०३३.०५ यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे ।
८,०३३.०५ य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥
८,०३३.०६ यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः ।
८,०३३.०६ विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः ॥
८,०३३.०७ क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
८,०३३.०७ अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥
८,०३३.०८ दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
८,०३३.०८ नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥
८,०३३.०९ य उग्रः सन्ननिष्टृत स्थिरो रणाय संस्कृतः ।
८,०३३.०९ यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥
८,०३३.१० सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः ।
८,०३३.१० वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥
८,०३३.११ वृषणस्ते अभीशवो वृषा कशा हिरण्ययी ।
८,०३३.११ वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥
८,०३३.१२ वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर ।
८,०३३.१२ वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् ॥
८,०३३.१३ एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।
८,०३३.१३ नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥
८,०३३.१४ वहन्तु त्वा रथेष्ठामा हरयो रथयुजः ।
८,०३३.१४ तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥
८,०३३.१५ अस्माकमद्यान्तमं स्तोमं धिष्व महामह ।
८,०३३.१५ अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥
८,०३३.१६ नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति ।
८,०३३.१६ यो अस्मान्वीर आनयत् ॥
८,०३३.१७ इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः ।
८,०३३.१७ उतो अह क्रतुं रघुम् ॥
८,०३३.१८ सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् ।
८,०३३.१८ एवेद्धूर्वृष्ण उत्तरा ॥
८,०३३.१९ अधः पश्यस्व मोपरि संतरां पादकौ हर ।
८,०३३.१९ मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ ॥

८,०३४.०१ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
८,०३४.०१ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०२ आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु ।
८,०३४.०२ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०३ अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
८,०३४.०३ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०४ आ त्वा कण्वा इहावसे हवन्ते वाजसातये ।
८,०३४.०४ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०५ दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् ।
८,०३४.०५ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०६ स्मत्पुरन्धिर्न आ गहि विश्वतोधीर्न ऊतये ।
८,०३४.०६ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०७ आ नो याहि महेमते सहस्रोते शतामघ ।
८,०३४.०७ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०८ आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः ।
८,०३४.०८ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०९ आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः ।
८,०३४.०९ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१० आ याह्यर्य आ परि स्वाहा सोमस्य पीतये ।
८,०३४.१० दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.११ आ नो याह्युपश्रुत्युक्थेषु रणया इह ।
८,०३४.११ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१२ सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः ।
८,०३४.१२ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१३ आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।
८,०३४.१३ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१४ आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि ।
८,०३४.१४ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१५ आ नः सहस्रशो भरायुतानि शतानि च ।
८,०३४.१५ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१६ आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः ।
८,०३४.१६ ओजिष्ठमश्व्यं पशुम् ॥
८,०३४.१७ य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः ।
८,०३४.१७ भ्राजन्ते सूर्या इव ॥
८,०३४.१८ पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु ।
८,०३४.१८ तिष्ठं वनस्य मध्य आ ॥

८,०३५.०१ अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।
८,०३५.०१ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
८,०३५.०२ विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।
८,०३५.०२ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
८,०३५.०३ विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।
८,०३५.०३ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
८,०३५.०४ जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।
८,०३५.०४ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
८,०३५.०५ स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।
८,०३५.०५ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
८,०३५.०६ गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।
८,०३५.०६ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
८,०३५.०७ हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।
८,०३५.०७ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
८,०३५.०८ हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।
८,०३५.०८ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
८,०३५.०९ श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।
८,०३५.०९ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
८,०३५.१० पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।
८,०३५.१० सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
८,०३५.११ जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् ।
८,०३५.११ सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
८,०३५.१२ हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।
८,०३५.१२ सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
८,०३५.१३ मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
८,०३५.१३ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
८,०३५.१४ अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
८,०३५.१४ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
८,०३५.१५ ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
८,०३५.१५ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
८,०३५.१६ ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।
८,०३५.१६ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
८,०३५.१७ क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।
८,०३५.१७ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
८,०३५.१८ धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।
८,०३५.१८ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
८,०३५.१९ अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।
८,०३५.१९ सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
८,०३५.२० सर्गां इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।
८,०३५.२० सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
८,०३५.२१ रश्मींरिव यच्छतमध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता ।
८,०३५.२१ सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
८,०३५.२२ अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु ।
८,०३५.२२ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
८,०३५.२३ नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
८,०३५.२३ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
८,०३५.२४ स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः ।
८,०३५.२४ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

८,०३६.०१ अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०१ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०२ प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०२ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०३ ऊर्जा देवां अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०३ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०४ जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०४ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०५ जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०५ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०६ अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०६ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०७ श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
८,०३६.०७ प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥

८,०३७.०१ प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०१ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०२ सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०२ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०३ एकराळ् अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०३ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०४ सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०४ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०५ क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०५ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०६ क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०६ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०७ श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
८,०३७.०७ प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥

८,०३८.०१ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
८,०३८.०१ इन्द्राग्नी तस्य बोधतम् ॥
८,०३८.०२ तोशासा रथयावाना वृत्रहणापराजिता ।
८,०३८.०२ इन्द्राग्नी तस्य बोधतम् ॥
८,०३८.०३ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
८,०३८.०३ इन्द्राग्नी तस्य बोधतम् ॥
८,०३८.०४ जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।
८,०३८.०४ इन्द्राग्नी आ गतं नरा ॥
८,०३८.०५ इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।
८,०३८.०५ इन्द्राग्नी आ गतं नरा ॥
८,०३८.०६ इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।
८,०३८.०६ इन्द्राग्नी आ गतं नरा ॥
८,०३८.०७ प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
८,०३८.०७ इन्द्राग्नी सोमपीतये ॥
८,०३८.०८ श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् ।
८,०३८.०८ इन्द्राग्नी सोमपीतये ॥
८,०३८.०९ एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
८,०३८.०९ इन्द्राग्नी सोमपीतये ॥
८,०३८.१० आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे ।
८,०३८.१० याभ्यां गायत्रमृच्यते ॥

८,०३९.०१ अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै ।
८,०३९.०१ अग्निर्देवां अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ॥
८,०३९.०२ न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् ।
८,०३९.०२ न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥
८,०३९.०३ अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।
८,०३९.०३ स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ॥
८,०३९.०४ तत्तदग्निर्वयो दधे यथायथा कृपण्यति ।
८,०३९.०४ ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ॥
८,०३९.०५ स चिकेत सहीयसाग्निश्चित्रेण कर्मणा ।
८,०३९.०५ स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥
८,०३९.०६ अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् ।
८,०३९.०६ अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ॥
८,०३९.०७ अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा ।
८,०३९.०७ स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥
८,०३९.०८ यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु ।
८,०३९.०८ तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥
८,०३९.०९ अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः ।
८,०३९.०९ स त्रींरेकादशां इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥
८,०३९.१० त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि ।
८,०३९.१० त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥

८,०४०.०१ इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् ।
८,०४०.०१ येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥
८,०४०.०२ नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् ।
८,०४०.०२ स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥
८,०४०.०३ ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः ।
८,०४०.०३ ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥
८,०४०.०४ अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा ।
८,०४०.०४ ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥
८,०४०.०५ प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत ।
८,०४०.०५ या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥
८,०४०.०६ अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय ।
८,०४०.०६ वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥
८,०४०.०७ यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
८,०४०.०७ अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥
८,०४०.०८ या नु श्वेताववो दिव उच्चरात उप द्युभिः ।
८,०४०.०८ इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥
८,०४०.०९ पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः ।
८,०४०.०९ वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥
८,०४०.१० तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् ।
८,०४०.१० उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥
८,०४०.११ तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् ।
८,०४०.११ उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥
८,०४०.१२ एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि ।
८,०४०.१२ त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥

८,०४१.०१ अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः ।
८,०४१.०१ यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥
८,०४१.०२ तमू षु समना गिरा पितॄणां च मन्मभिः ।
८,०४१.०२ नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥
८,०४१.०३ स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः ।
८,०४१.०३ तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥
८,०४१.०४ यः ककुभो निधारयः पृथिव्यामधि दर्शतः ।
८,०४१.०४ स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥
८,०४१.०५ यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या ।
८,०४१.०५ स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥
८,०४१.०६ यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता ।
८,०४१.०६ त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्तामन्यके समे ॥
८,०४१.०७ य आस्वत्क आशये विश्वा जातान्येषाम् ।
८,०४१.०७ परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥
८,०४१.०८ स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे ।
८,०४१.०८ स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥
८,०४१.०९ यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः ।
८,०४१.०९ त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥
८,०४१.१० यः श्वेतां अधिनिर्णिजश्चक्रे कृष्णां अनु व्रता ।
८,०४१.१० स धाम पूर्व्यं ममे य स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥

८,०४२.०१ अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
८,०४२.०१ आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥
८,०४२.०२ एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
८,०४२.०२ स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥
८,०४२.०३ इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।
८,०४२.०३ ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥
८,०४२.०४ आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
८,०४२.०४ नासत्या सोमपीतये नभन्तामन्यके समे ॥
८,०४२.०५ यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् ।
८,०४२.०५ नासत्या सोमपीतये नभन्तामन्यके समे ॥
८,०४२.०६ एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
८,०४२.०६ नासत्या सोमपीतये नभन्तामन्यके समे ॥

८,०४३.०१ इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः ।
८,०४३.०१ गिर स्तोमास ईरते ॥
८,०४३.०२ अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
८,०४३.०२ अग्ने जनामि सुष्टुतिम् ॥
८,०४३.०३ आरोका इव घेदह तिग्मा अग्ने तव त्विषः ।
८,०४३.०३ दद्भिर्वनानि बप्सति ॥
८,०४३.०४ हरयो धूमकेतवो वातजूता उप द्यवि ।
८,०४३.०४ यतन्ते वृथगग्नयः ॥
८,०४३.०५ एते त्ये वृथगग्नय इद्धासः समदृक्षत ।
८,०४३.०५ उषसामिव केतवः ॥
८,०४३.०६ कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
८,०४३.०६ अग्निर्यद्रोधति क्षमि ॥
८,०४३.०७ धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति ।
८,०४३.०७ पुनर्यन्तरुणीरपि ॥
८,०४३.०८ जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् ।
८,०४३.०८ अग्निर्वनेषु रोचते ॥
८,०४३.०९ अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।
८,०४३.०९ गर्भे सञ्जायसे पुनः ॥
८,०४३.१० उदग्ने तव तद्घृतादर्ची रोचत आहुतम् ।
८,०४३.१० निंसानं जुह्वो मुखे ॥
८,०४३.११ उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
८,०४३.११ स्तोमैर्विधेमाग्नये ॥
८,०४३.१२ उत त्वा नमसा वयं होतर्वरेण्यक्रतो ।
८,०४३.१२ अग्ने समिद्भिरीमहे ॥
८,०४३.१३ उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत ।
८,०४३.१३ अङ्गिरस्वद्धवामहे ॥
८,०४३.१४ त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता ।
८,०४३.१४ सखा सख्या समिध्यसे ॥
८,०४३.१५ स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
८,०४३.१५ अग्ने वीरवतीमिषम् ॥
८,०४३.१६ अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
८,०४३.१६ इमं स्तोमं जुषस्व मे ॥
८,०४३.१७ उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
८,०४३.१७ गोष्ठं गाव इवाशत ॥
८,०४३.१८ तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
८,०४३.१८ अग्ने कामाय येमिरे ॥
८,०४३.१९ अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः ।
८,०४३.१९ अद्मसद्याय हिन्विरे ॥
८,०४३.२० तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
८,०४३.२० वह्निं होतारमीळते ॥
८,०४३.२१ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
८,०४३.२१ समत्सु त्वा हवामहे ॥
८,०४३.२२ तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः ।
८,०४३.२२ इमं नः शृणवद्धवम् ॥
८,०४३.२३ तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
८,०४३.२३ अग्ने घ्नन्तमप द्विषः ॥
८,०४३.२४ विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् ।
८,०४३.२४ अग्निमीळे स उ श्रवत् ॥
८,०४३.२५ अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् ।
८,०४३.२५ सप्तिं न वाजयामसि ॥
८,०४३.२६ घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा ।
८,०४३.२६ अग्ने तिग्मेन दीदिहि ॥
८,०४३.२७ यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम ।
८,०४३.२७ अग्ने स बोधि मे वचः ॥
८,०४३.२८ यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत ।
८,०४३.२८ तं त्वा गीर्भिर्हवामहे ॥
८,०४३.२९ तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् ।
८,०४३.२९ धासिं हिन्वन्त्यत्तवे ॥
८,०४३.३० ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः ।
८,०४३.३० तरन्तः स्याम दुर्गहा ॥
८,०४३.३१ अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् ।
८,०४३.३१ हृद्भिर्मन्द्रेभिरीमहे ॥
८,०४३.३२ स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः ।
८,०४३.३२ शर्धन्तमांसि जिघ्नसे ॥
८,०४३.३३ तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति ।
८,०४३.३३ त्वदग्ने वार्यं वसु ॥

८,०४४.०१ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।
८,०४४.०१ आस्मिन्हव्या जुहोतन ॥
८,०४४.०२ अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।
८,०४४.०२ प्रति सूक्तानि हर्य नः ॥
८,०४४.०३ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे ।
८,०४४.०३ देवां आ सादयादिह ॥
८,०४४.०४ उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
८,०४४.०४ अग्ने शुक्रास ईरते ॥
८,०४४.०५ उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत ।
८,०४४.०५ अग्ने हव्या जुषस्व नः ॥
८,०४४.०६ मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् ।
८,०४४.०६ अग्निमीळे स उ श्रवत् ॥
८,०४४.०७ प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् ।
८,०४४.०७ अध्वराणामभिश्रियम् ॥
८,०४४.०८ जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् ।
८,०४४.०८ अग्ने यज्ञं नय ऋतुथा ॥
८,०४४.०९ समिधान उ सन्त्य शुक्रशोच इहा वह ।
८,०४४.०९ चिकित्वान्दैव्यं जनम् ॥
८,०४४.१० विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् ।
८,०४४.१० यज्ञानां केतुमीमहे ॥
८,०४४.११ अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः ।
८,०४४.११ भिन्धि द्वेषः सहस्कृत ॥
८,०४४.१२ अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् ।
८,०४४.१२ कविर्विप्रेण वावृधे ॥
८,०४४.१३ ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
८,०४४.१३ अस्मिन्यज्ञे स्वध्वरे ॥
८,०४४.१४ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
८,०४४.१४ देवैरा सत्सि बर्हिषि ॥
८,०४४.१५ यो अग्निं तन्वो दमे देवं मर्तः सपर्यति ।
८,०४४.१५ तस्मा इद्दीदयद्वसु ॥
८,०४४.१६ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
८,०४४.१६ अपां रेतांसि जिन्वति ॥
८,०४४.१७ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
८,०४४.१७ तव ज्योतींष्यर्चयः ॥
८,०४४.१८ ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।
८,०४४.१८ स्तोता स्यां तव शर्मणि ॥
८,०४४.१९ त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः ।
८,०४४.१९ त्वां वर्धन्तु नो गिरः ॥
८,०४४.२० अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।
८,०४४.२० अग्नेः सख्यं वृणीमहे ॥
८,०४४.२१ अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।
८,०४४.२१ शुची रोचत आहुतः ॥
८,०४४.२२ उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा ।
८,०४४.२२ अग्ने सख्यस्य बोधि नः ॥
८,०४४.२३ यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् ।
८,०४४.२३ स्युष्टे सत्या इहाशिषः ॥
८,०४४.२४ वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः ।
८,०४४.२४ स्याम ते सुमतावपि ॥
८,०४४.२५ अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः ।
८,०४४.२५ गिरो वाश्रास ईरते ॥
८,०४४.२६ युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् ।
८,०४४.२६ अग्निं शुम्भामि मन्मभिः ॥
८,०४४.२७ यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे ।
८,०४४.२७ स्तोमैरिषेमाग्नये ॥
८,०४४.२८ अयमग्ने त्वे अपि जरिता भूतु सन्त्य ।
८,०४४.२८ तस्मै पावक मृळय ॥
८,०४४.२९ धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा ।
८,०४४.२९ अग्ने दीदयसि द्यवि ॥
८,०४४.३० पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।
८,०४४.३० प्र ण आयुर्वसो तिर ॥

८,०४५.०१ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
८,०४५.०१ येषामिन्द्रो युवा सखा ॥
८,०४५.०२ बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः ।
८,०४५.०२ येषामिन्द्रो युवा सखा ॥
८,०४५.०३ अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
८,०४५.०३ येषामिन्द्रो युवा सखा ॥
८,०४५.०४ आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् ।
८,०४५.०४ क उग्राः के ह शृण्विरे ॥
८,०४५.०५ प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् ।
८,०४५.०५ यस्ते शत्रुत्वमाचके ॥
८,०४५.०६ उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् ।
८,०४५.०६ यद्वीळयासि वीळु तत् ॥
८,०४५.०७ यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप ।
८,०४५.०७ रथीतमो रथीनाम् ॥
८,०४५.०८ वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह ।
८,०४५.०८ भवा नः सुश्रवस्तमः ॥
८,०४५.०९ अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये ।
८,०४५.०९ न यं धूर्वन्ति धूर्तयः ॥
८,०४५.१० वृज्याम ते परि द्विषोऽरं ते शक्र दावने ।
८,०४५.१० गमेमेदिन्द्र गोमतः ॥
८,०४५.११ शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः ।
८,०४५.११ विवक्षणा अनेहसः ॥
८,०४५.१२ ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता ।
८,०४५.१२ जरितृभ्यो विमंहते ॥
८,०४५.१३ विद्मा हि त्वा धनञ्जयमिन्द्र दृळ्हा चिदारुजम् ।
८,०४५.१३ आदारिणं यथा गयम् ॥
८,०४५.१४ ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः ।
८,०४५.१४ आ त्वा पणिं यदीमहे ॥
८,०४५.१५ यस्ते रेवां अदाशुरिः प्रममर्ष मघत्तये ।
८,०४५.१५ तस्य नो वेद आ भर ॥
८,०४५.१६ इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
८,०४५.१६ पुष्टावन्तो यथा पशुम् ॥
८,०४५.१७ उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये ।
८,०४५.१७ दूरादिह हवामहे ॥
८,०४५.१८ यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
८,०४५.१८ भवेरापिर्नो अन्तमः ॥
८,०४५.१९ यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि ।
८,०४५.१९ गोदा इदिन्द्र बोधि नः ॥
८,०४५.२० आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते ।
८,०४५.२० उश्मसि त्वा सधस्थ आ ॥
८,०४५.२१ स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने ।
८,०४५.२१ नकिर्यं वृण्वते युधि ॥
८,०४५.२२ अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
८,०४५.२२ तृम्पा व्यश्नुही मदम् ॥
८,०४५.२३ मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
८,०४५.२३ माकीं ब्रह्मद्विषो वनः ॥
८,०४५.२४ इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
८,०४५.२४ सरो गौरो यथा पिब ॥
८,०४५.२५ या वृत्रहा परावति सना नवा च चुच्युवे ।
८,०४५.२५ ता संसत्सु प्र वोचत ॥
८,०४५.२६ अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
८,०४५.२६ अत्रादेदिष्ट पौंस्यम् ॥
८,०४५.२७ सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् ।
८,०४५.२७ व्यानट्तुर्वणे शमि ॥
८,०४५.२८ तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
८,०४५.२८ समानमु प्र शंसिषम् ॥
८,०४५.२९ ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
८,०४५.२९ इन्द्रं सोमे सचा सुते ॥
८,०४५.३० यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम् ।
८,०४५.३० गोभ्यो गातुं निरेतवे ॥
८,०४५.३१ यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि ।
८,०४५.३१ मा तत्करिन्द्र मृळय ॥
८,०४५.३२ दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि ।
८,०४५.३२ जिगात्विन्द्र ते मनः ॥
८,०४५.३३ तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः ।
८,०४५.३३ यदिन्द्र मृळयासि नः ॥
८,०४५.३४ मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु ।
८,०४५.३४ वधीर्मा शूर भूरिषु ॥
८,०४५.३५ बिभया हि त्वावत उग्रादभिप्रभङ्गिणः ।
८,०४५.३५ दस्मादहमृतीषहः ॥
८,०४५.३६ मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो ।
८,०४५.३६ आवृत्वद्भूतु ते मनः ॥
८,०४५.३७ को नु मर्या अमिथितः सखा सखायमब्रवीत् ।
८,०४५.३७ जहा को अस्मदीषते ॥
८,०४५.३८ एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः ।
८,०४५.३८ श्वघ्नीव निवता चरन् ॥
८,०४५.३९ आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
८,०४५.३९ यदीं ब्रह्मभ्य इद्ददः ॥
८,०४५.४० भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
८,०४५.४० वसु स्पार्हं तदा भर ॥
८,०४५.४१ यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
८,०४५.४१ वसु स्पार्हं तदा भर ॥
८,०४५.४२ यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
८,०४५.४२ वसु स्पार्हं तदा भर ॥

८,०४६.०१ त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
८,०४६.०१ स्मसि स्थातर्हरीणाम् ॥
८,०४६.०२ त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् ।
८,०४६.०२ विद्म दातारं रयीणाम् ॥
८,०४६.०३ आ यस्य ते महिमानं शतमूते शतक्रतो ।
८,०४६.०३ गीर्भिर्गृणन्ति कारवः ॥
८,०४६.०४ सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।
८,०४६.०४ मित्रः पान्त्यद्रुहः ॥
८,०४६.०५ दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते ।
८,०४६.०५ सदा राया पुरुस्पृहा ॥
८,०४६.०६ तमिन्द्रं दानमीमहे शवसानमभीर्वम् ।
८,०४६.०६ ईशानं राय ईमहे ॥
८,०४६.०७ तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा ।
८,०४६.०७ तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥
८,०४६.०८ यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः ।
८,०४६.०८ य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥
८,०४६.०९ यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता ।
८,०४६.०९ स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥
८,०४६.१० गव्यो षु णो यथा पुराश्वयोत रथया ।
८,०४६.१० वरिवस्य महामह ॥
८,०४६.११ नहि ते शूर राधसोऽन्तं विन्दामि सत्रा ।
८,०४६.११ दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥
८,०४६.१२ य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः ।
८,०४६.१२ तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥
८,०४६.१३ स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥
८,०४६.१४ अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् ।
८,०४६.१४ इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥
८,०४६.१५ ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् ।
८,०४६.१५ नूनमथ ॥
८,०४६.१६ विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः ।
८,०४६.१६ कृपयतो नूनमत्यथ ॥
८,०४६.१७ महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये ।
८,०४६.१७ यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥
८,०४६.१८ ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् ।
८,०४६.१८ यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥
८,०४६.१९ प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर ।
८,०४६.१९ रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥
८,०४६.२० सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत ।
८,०४६.२० प्रासहा सम्राट्सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥
८,०४६.२१ आ स एतु य ईवदां अदेवः पूर्तमाददे ।
८,०४६.२१ यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥
८,०४६.२२ षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता ।
८,०४६.२२ दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥
८,०४६.२३ दश श्यावा ऋधद्रयो वीतवारास आशवः ।
८,०४६.२३ मथ्रा नेमिं नि वावृतुः ॥
८,०४६.२४ दानासः पृथुश्रवसः कानीतस्य सुराधसः ।
८,०४६.२४ रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥
८,०४६.२५ आ नो वायो महे तने याहि मखाय पाजसे ।
८,०४६.२५ वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥
८,०४६.२६ यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् ।
८,०४६.२६ एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥
८,०४६.२७ यो म इमं चिदु त्मनामन्दच्चित्रं दावने ।
८,०४६.२७ अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥
८,०४६.२८ उचथ्ये वपुषि यः स्वराळ् उत वायो घृतस्नाः ।
८,०४६.२८ अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥
८,०४६.२९ अध प्रियमिषिराय षष्टिं सहस्रासनम् ।
८,०४६.२९ अश्वानामिन्न वृष्णाम् ॥
८,०४६.३० गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥
८,०४६.३१ अध यच्चारथे गणे शतमुष्ट्रां अचिक्रदत् ।
८,०४६.३१ अध श्वित्नेषु विंशतिं शता ॥
८,०४६.३२ शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे ।
८,०४६.३२ ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥
८,०४६.३३ अध स्या योषणा मही प्रतीची वशमश्व्यम् ।
८,०४६.३३ अधिरुक्मा वि नीयते ॥

८,०४७.०१ महि वो महतामवो वरुण मित्र दाशुषे ।
८,०४७.०१ यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०२ विदा देवा अघानामादित्यासो अपाकृतिम् ।
८,०४७.०२ पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०३ व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन ।
८,०४७.०३ विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०४ यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।
८,०४७.०४ मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०५ परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।
८,०४७.०५ स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०६ परिह्वृतेदना जनो युष्मादत्तस्य वायति ।
८,०४७.०६ देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०७ न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु ।
८,०४७.०७ यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०८ युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।
८,०४७.०८ यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०९ अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु ।
८,०४७.०९ माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१० यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम् ।
८,०४७.१० त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.११ आदित्या अव हि ख्यताधि कूलादिव स्पशः ।
८,०४७.११ सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१२ नेह भद्रं रक्षस्विने नावयै नोपया उत ।
८,०४७.१२ गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१३ यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् ।
८,०४७.१३ त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१४ यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः ।
८,०४७.१४ त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१५ निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः ।
८,०४७.१५ त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१६ तदन्नाय तदपसे तं भागमुपसेदुषे ।
८,०४७.१६ त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१७ यथा कलां यथा शफं यथ ऋणं संनयामसि ।
८,०४७.१७ एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१८ अजैष्माद्यासनाम चाभूमानागसो वयम् ।
८,०४७.१८ उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

८,०४८.०१ स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
८,०४८.०१ विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥
८,०४८.०२ अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य ।
८,०४८.०२ इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥
८,०४८.०३ अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
८,०४८.०३ किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥
८,०४८.०४ शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः ।
८,०४८.०४ सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥
८,०४८.०५ इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु ।
८,०४८.०५ ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥
८,०४८.०६ अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।
८,०४८.०६ अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिमच्छ ॥
८,०४८.०७ इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
८,०४८.०७ सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥
८,०४८.०८ सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।
८,०४८.०८ अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥
८,०४८.०९ त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः ।
८,०४८.०९ यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥
८,०४८.१० ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
८,०४८.१० अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥
८,०४८.११ अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः ।
८,०४८.११ आ सोमो अस्मां अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥
८,०४८.१२ यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्यां आविवेश ।
८,०४८.१२ तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥
८,०४८.१३ त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ ।
८,०४८.१३ तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥
८,०४८.१४ त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।
८,०४८.१४ वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥
८,०४८.१५ त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः ।
८,०४८.१५ त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥

८,०४९.०१ अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
८,०४९.०१ यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥
८,०४९.०२ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
८,०४९.०२ गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥
८,०४९.०३ आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
८,०४९.०३ आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥
८,०४९.०४ अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।
८,०४९.०४ आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥
८,०४९.०५ आ न स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।
८,०४९.०५ यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥
८,०४९.०६ उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।
८,०४९.०६ उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥
८,०४९.०७ यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।
८,०४९.०७ अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥
८,०४९.०८ अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
८,०४९.०८ येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥
८,०४९.०९ एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।
८,०४९.०९ यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥
८,०४९.१० यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे ।
८,०४९.१० यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॥

८,०५०.०१ प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
८,०५०.०१ यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
८,०५०.०२ शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
८,०५०.०२ गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥
८,०५०.०३ यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।
८,०५०.०३ आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥
८,०५०.०४ अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।
८,०५०.०४ आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥
८,०५०.०५ आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।
८,०५०.०५ यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥
८,०५०.०६ प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।
८,०५०.०६ उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥
८,०५०.०७ यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।
८,०५०.०७ युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥
८,०५०.०८ रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।
८,०५०.०८ येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे ॥
८,०५०.०९ एतावतस्ते वसो विद्याम शूर नव्यसः ।
८,०५०.०९ यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥
८,०५०.१० यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि ।
८,०५०.१० यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥

८,०५१.०१ यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।
८,०५१.०१ नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥
८,०५१.०२ पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।
८,०५१.०२ सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥
८,०५१.०३ य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।
८,०५१.०३ इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥
८,०५१.०४ यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।
८,०५१.०४ स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥
८,०५१.०५ यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।
८,०५१.०५ विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥
८,०५१.०६ यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।
८,०५१.०६ तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
८,०५१.०७ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
८,०५१.०७ उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥
८,०५१.०८ प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।
८,०५१.०८ यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥
८,०५१.०९ यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
८,०५१.०९ तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥
८,०५१.१० तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
८,०५१.१० अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥

८,०५२.०१ यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।
८,०५२.०१ यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥
८,०५२.०२ पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।
८,०५२.०२ यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥
८,०५२.०३ य उक्था केवला दधे यः सोमं धृषितापिबत् ।
८,०५२.०३ यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥
८,०५२.०४ यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।
८,०५२.०४ तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥
८,०५२.०५ यो नो दाता स नः पिता महां उग्र ईशानकृत् ।
८,०५२.०५ अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥
८,०५२.०६ यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।
८,०५२.०६ वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥
८,०५२.०७ कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।
८,०५२.०७ तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि ॥
८,०५२.०८ यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।
८,०५२.०८ अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम् ॥
८,०५२.०९ अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
८,०५२.०९ पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥
८,०५२.१० समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
८,०५२.१० सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥

८,०५३.०१ उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।
८,०५३.०१ पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥
८,०५३.०२ य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे ।
८,०५३.०२ तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
८,०५३.०३ आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।
८,०५३.०३ ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥
८,०५३.०४ विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।
८,०५३.०४ शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥
८,०५३.०५ इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।
८,०५३.०५ आ शन्तम शन्तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥
८,०५३.०६ आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।
८,०५३.०६ प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥
८,०५३.०७ यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।
८,०५३.०७ वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥
८,०५३.०८ अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।
८,०५३.०८ त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम् ॥

८,०५४.०१ एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।
८,०५४.०१ ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ॥
८,०५४.०२ नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।
८,०५४.०२ यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥
८,०५४.०३ आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
८,०५४.०३ वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् ॥
८,०५४.०४ पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।
८,०५४.०४ आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥
८,०५४.०५ यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।
८,०५४.०५ तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥
८,०५४.०६ आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।
८,०५४.०६ वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥
८,०५४.०७ सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।
८,०५४.०७ अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ॥
८,०५४.०८ वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।
८,०५४.०८ महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥

८,०५५.०१ भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति ।
८,०५५.०१ राधस्ते दस्यवे वृक ॥
८,०५५.०२ शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
८,०५५.०२ मह्ना दिवं न तस्तभुः ॥
८,०५५.०३ शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि ।
८,०५५.०३ शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥
८,०५५.०४ सुदेवा स्थ काण्वायना वयोवयो विचरन्तः ।
८,०५५.०४ अश्वासो न चङ्क्रमत ॥
८,०५५.०५ आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।
८,०५५.०५ श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥

८,०५६.०१ प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् ।
८,०५६.०१ द्यौर्न प्रथिना शवः ॥
८,०५६.०२ दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः ।
८,०५६.०२ नित्याद्रायो अमंहत ॥
८,०५६.०३ शतं मे गर्दभानां शतमूर्णावतीनाम् ।
८,०५६.०३ शतं दासां अति स्रजः ॥
८,०५६.०४ तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
८,०५६.०४ अश्वानामिन्न यूथ्याम् ॥
८,०५६.०५ अचेत्यग्निश्चिकितुर्हव्यवाट्स सुमद्रथः ।
८,०५६.०५ अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥
८,०५७.०१ युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।
८,०५७.०१ आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥
८,०५७.०२ युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।
८,०५७.०२ अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥
८,०५७.०३ पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
८,०५७.०३ सहस्रं शंसा उत ये गविष्टौ सर्वां इत्तां उप याता पिबध्यै ॥
८,०५७.०४ अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
८,०५७.०४ पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः ॥

८,०५८.०१ यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति ।
८,०५८.०१ यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥
८,०५८.०२ एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः ।
८,०५८.०२ एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥
८,०५८.०३ ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् ।
८,०५८.०३ चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥

८,०५९.०१ इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् ।
८,०५९.०१ यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥
८,०५९.०२ निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत ।
८,०५९.०२ या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥
८,०५९.०३ सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः ।
८,०५९.०३ ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥
८,०५९.०४ घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य ।
८,०५९.०४ या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ॥
८,०५९.०५ अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् ।
८,०५९.०५ अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥
८,०५९.०६ इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे ।
८,०५९.०६ यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥
८,०५९.०७ इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् ।
८,०५९.०७ प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥

८,०६०.०१ अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
८,०६०.०१ आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥
८,०६०.०२ अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
८,०६०.०२ ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥
८,०६०.०३ अग्ने कविर्वेधा असि होता पावक यक्ष्यः ।
८,०६०.०३ मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥
८,०६०.०४ अद्रोघमा वहोशतो यविष्ठ्य देवां अजस्र वीतये ।
८,०६०.०४ अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥
८,०६०.०५ त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः ।
८,०६०.०५ त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥
८,०६०.०६ शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि ।
८,०६०.०६ देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥
८,०६०.०७ यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।
८,०६०.०७ एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥
८,०६०.०८ मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
८,०६०.०८ अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥
८,०६०.०९ पाहि नो अग्न एकया पाह्युत द्वितीयया ।
८,०६०.०९ पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥
८,०६०.१० पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
८,०६०.१० त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥
८,०६०.११ आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् ।
८,०६०.११ रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥
८,०६०.१२ येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः ।
८,०६०.१२ स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥
८,०६०.१३ शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।
८,०६०.१३ तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥
८,०६०.१४ नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे ।
८,०६०.१४ स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥
८,०६०.१५ शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते ।
८,०६०.१५ अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥
८,०६०.१६ सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् ।
८,०६०.१६ भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥
८,०६०.१७ अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
८,०६०.१७ अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥
८,०६०.१८ केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।
८,०६०.१८ इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
८,०६०.१९ अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।
८,०६०.१९ अप्रोषिवान्गृहपतिर्महां असि दिवस्पायुर्दुरोणयुः ॥
८,०६०.२० मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् ।
८,०६०.२० परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥

८,०६१.०१ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
८,०६१.०१ सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥
८,०६१.०२ तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
८,०६१.०२ उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
८,०६१.०३ आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।
८,०६१.०३ विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥
८,०६१.०४ अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः ।
८,०६१.०४ सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥
८,०६१.०५ शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०६१.०५ भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥
८,०६१.०६ पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
८,०६१.०६ नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥
८,०६१.०७ त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
८,०६१.०७ उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥
८,०६१.०८ त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
८,०६१.०८ आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥
८,०६१.०९ अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः ।
८,०६१.०९ स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥
८,०६१.१० उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद्धवम् ।
८,०६१.१० वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥
८,०६१.११ न पापासो मनामहे नारायासो न जळ्हवः ।
८,०६१.११ यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥
८,०६१.१२ उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् ।
८,०६१.१२ वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥
८,०६१.१३ यत इन्द्र भयामहे ततो नो अभयं कृधि ।
८,०६१.१३ मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥
८,०६१.१४ त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।
८,०६१.१४ तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
८,०६१.१५ इन्द्र स्पळ् उत वृत्रहा परस्पा नो वरेण्यः ।
८,०६१.१५ स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥
८,०६१.१६ त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः ।
८,०६१.१६ आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥
८,०६१.१७ अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
८,०६१.१७ विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः ॥
८,०६१.१८ प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
८,०६१.१८ उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥

८,०६२.०१ प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति ।
८,०६२.०१ उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥
८,०६२.०२ अयुजो असमो नृभिरेकः कृष्टीरयास्यः ।
८,०६२.०२ पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥
८,०६२.०३ अहितेन चिदर्वता जीरदानुः सिषासति ।
८,०६२.०३ प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥
८,०६२.०४ आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना ।
८,०६२.०४ येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥
८,०६२.०५ धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् ।
८,०६२.०५ तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥
८,०६२.०६ अव चष्ट ऋचीषमोऽवतां इव मानुषः ।
८,०६२.०६ जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः ॥
८,०६२.०७ विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः ।
८,०६२.०७ भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥
८,०६२.०८ गृणे तदिन्द्र ते शव उपमं देवतातये ।
८,०६२.०८ यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥
८,०६२.०९ समनेव वपुष्यतः कृणवन्मानुषा युगा ।
८,०६२.०९ विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः ॥
८,०६२.१० उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् ।
८,०६२.१० भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः ॥
८,०६२.११ अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ ।
८,०६२.११ अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥
८,०६२.१२ सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् ।
८,०६२.१२ महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥

८,०६३.०१ स पूर्व्यो महानां वेनः क्रतुभिरानजे ।
८,०६३.०१ यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥
८,०६३.०२ दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः ।
८,०६३.०२ उक्था ब्रह्म च शंस्या ॥
८,०६३.०३ स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोदप ।
८,०६३.०३ स्तुषे तदस्य पौंस्यम् ॥
८,०६३.०४ स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
८,०६३.०४ शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥
८,०६३.०५ आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
८,०६३.०५ श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥
८,०६३.०६ इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
८,०६३.०६ यमर्का अध्वरं विदुः ॥
८,०६३.०७ यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।
८,०६३.०७ अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥
८,०६३.०८ इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।
८,०६३.०८ प्रावश्चक्रस्य वर्तनिम् ॥
८,०६३.०९ अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
८,०६३.०९ यवं न पश्व आ ददे ॥
८,०६३.१० तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।
८,०६३.१० स्याम मरुत्वतो वृधे ॥
८,०६३.११ बळ् ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
८,०६३.११ जेषामेन्द्र त्वया युजा ॥
८,०६३.१२ अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
८,०६३.१२ यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥

८,०६४.०१ उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
८,०६४.०१ अव ब्रह्मद्विषो जहि ॥
८,०६४.०२ पदा पणींरराधसो नि बाधस्व महां असि ।
८,०६४.०२ नहि त्वा कश्चन प्रति ॥
८,०६४.०३ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
८,०६४.०३ त्वं राजा जनानाम् ॥
८,०६४.०४ एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।
८,०६४.०४ ओभे पृणासि रोदसी ॥
८,०६४.०५ त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
८,०६४.०५ वि स्तोतृभ्यो रुरोजिथ ॥
८,०६४.०६ वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।
८,०६४.०६ अस्माकं काममा पृण ॥
८,०६४.०७ क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।
८,०६४.०७ ब्रह्मा कस्तं सपर्यति ॥
८,०६४.०८ कस्य स्वित्सवनं वृषा जुजुष्वां अव गच्छति ।
८,०६४.०८ इन्द्रं क उ स्विदा चके ॥
८,०६४.०९ कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।
८,०६४.०९ उक्थे क उ स्विदन्तमः ॥
८,०६४.१० अयं ते मानुषे जने सोमः पूरुषु सूयते ।
८,०६४.१० तस्येहि प्र द्रवा पिब ॥
८,०६४.११ अयं ते शर्यणावति सुषोमायामधि प्रियः ।
८,०६४.११ आर्जीकीये मदिन्तमः ॥
८,०६४.१२ तमद्य राधसे महे चारुं मदाय घृष्वये ।
८,०६४.१२ एहीमिन्द्र द्रवा पिब ॥

८,०६५.०१ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
८,०६५.०१ आ याहि तूयमाशुभिः ॥
८,०६५.०२ यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
८,०६५.०२ यद्वा समुद्रे अन्धसः ॥
८,०६५.०३ आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।
८,०६५.०३ इन्द्र सोमस्य पीतये ॥
८,०६५.०४ आ त इन्द्र महिमानं हरयो देव ते महः ।
८,०६५.०४ रथे वहन्तु बिभ्रतः ॥
८,०६५.०५ इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् ।
८,०६५.०५ एहि नः सुतं पिब ॥
८,०६५.०६ सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे ।
८,०६५.०६ इदं नो बर्हिरासदे ॥
८,०६५.०७ यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
८,०६५.०७ तं त्वा वयं हवामहे ॥
८,०६५.०८ इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।
८,०६५.०८ जुषाण इन्द्र तत्पिब ॥
८,०६५.०९ विश्वां अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।
८,०६५.०९ अस्मे धेहि श्रवो बृहत् ॥
८,०६५.१० दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
८,०६५.१० मा देवा मघवा रिषत् ॥
८,०६५.११ सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
८,०६५.११ शुक्रं हिरण्यमा ददे ॥
८,०६५.१२ नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
८,०६५.१२ श्रवो देवेष्वक्रत ॥

८,०६६.०१ तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
८,०६६.०१ बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥
८,०६६.०२ न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः ।
८,०६६.०२ य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥
८,०६६.०३ यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।
८,०६६.०३ स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥
८,०६६.०४ निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे ।
८,०६६.०४ वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥
८,०६६.०५ यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् ।
८,०६६.०५ वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥
८,०६६.०६ सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।
८,०६६.०६ त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥
८,०६६.०७ वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
८,०६६.०७ तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥
८,०६६.०८ वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
८,०६६.०८ सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥
८,०६६.०९ कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
८,०६६.०९ केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥
८,०६६.१० कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् ।
८,०६६.१० इन्द्रो विश्वान्बेकनाटां अहर्दृश उत क्रत्वा पणींरभि ॥
८,०६६.११ वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।
८,०६६.११ पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥
८,०६६.१२ पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः ।
८,०६६.१२ तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥
८,०६६.१३ वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि ।
८,०६६.१३ नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥
८,०६६.१४ त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि ।
८,०६६.१४ त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥
८,०६६.१५ सोम इद्वः सुतो अस्तु कलयो मा बिभीतन ।
८,०६६.१५ अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥

८,०६७.०१ त्यान्नु क्षत्रियां अव आदित्यान्याचिषामहे ।
८,०६७.०१ सुमृळीकां अभिष्टये ॥
८,०६७.०२ मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा ।
८,०६७.०२ आदित्यासो यथा विदुः ॥
८,०६७.०३ तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे ।
८,०६७.०३ आदित्यानामरङ्कृते ॥
८,०६७.०४ महि वो महतामवो वरुण मित्रार्यमन् ।
८,०६७.०४ अवांस्या वृणीमहे ॥
८,०६७.०५ जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।
८,०६७.०५ कद्ध स्थ हवनश्रुतः ॥
८,०६७.०६ यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः ।
८,०६७.०६ तेना नो अधि वोचत ॥
८,०६७.०७ अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः ।
८,०६७.०७ आदित्या अद्भुतैनसः ॥
८,०६७.०८ मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि ।
८,०६७.०८ इन्द्र इद्धि श्रुतो वशी ॥
८,०६७.०९ मा नो मृचा रिपूणां वृजिनानामविष्यवः ।
८,०६७.०९ देवा अभि प्र मृक्षत ॥
८,०६७.१० उत त्वामदिते मह्यहं देव्युप ब्रुवे ।
८,०६७.१० सुमृळीकामभिष्टये ॥
८,०६७.११ पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः ।
८,०६७.११ माकिस्तोकस्य नो रिषत् ॥
८,०६७.१२ अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।
८,०६७.१२ कृधि तोकाय जीवसे ॥
८,०६७.१३ ये मूर्धानः क्षितीनामदब्धासः स्वयशसः ।
८,०६७.१३ व्रता रक्षन्ते अद्रुहः ॥
८,०६७.१४ ते न आस्नो वृकाणामादित्यासो मुमोचत ।
८,०६७.१४ स्तेनं बद्धमिवादिते ॥
८,०६७.१५ अपो षु ण इयं शरुरादित्या अप दुर्मतिः ।
८,०६७.१५ अस्मदेत्वजघ्नुषी ॥
८,०६७.१६ शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् ।
८,०६७.१६ पुरा नूनं बुभुज्महे ॥
८,०६७.१७ शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः ।
८,०६७.१७ देवाः कृणुथ जीवसे ॥
८,०६७.१८ तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति ।
८,०६७.१८ बन्धाद्बद्धमिवादिते ॥
८,०६७.१९ नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे ।
८,०६७.१९ यूयमस्मभ्यं मृळत ॥
८,०६७.२० मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।
८,०६७.२० पुरा नु जरसो वधीत् ॥
८,०६७.२१ वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् ।
८,०६७.२१ विष्वग्वि वृहता रपः ॥

८,०६८.०१ आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।
८,०६८.०१ तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥
८,०६८.०२ तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
८,०६८.०२ आ पप्राथ महित्वना ॥
८,०६८.०३ यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
८,०६८.०३ हस्ता वज्रं हिरण्ययम् ॥
८,०६८.०४ विश्वानरस्य वस्पतिमनानतस्य शवसः ।
८,०६८.०४ एवैश्च चर्षणीनामूती हुवे रथानाम् ॥
८,०६८.०५ अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।
८,०६८.०५ नाना हवन्त ऊतये ॥
८,०६८.०६ परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् ।
८,०६८.०६ ईशानं चिद्वसूनाम् ॥
८,०६८.०७ तंतमिद्राधसे मह इन्द्रं चोदामि पीतये ।
८,०६८.०७ यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः ॥
८,०६८.०८ न यस्य ते शवसान सख्यमानंश मर्त्यः ।
८,०६८.०८ नकिः शवांसि ते नशत् ॥
८,०६८.०९ त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनम् ।
८,०६८.०९ जयेम पृत्सु वज्रिवः ॥
८,०६८.१० तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम ।
८,०६८.१० इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम् ॥
८,०६८.११ यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः ।
८,०६८.११ यज्ञो वितन्तसाय्यः ॥
८,०६८.१२ उरु णस्तन्वे तन उरु क्षयाय नस्कृधि ।
८,०६८.१२ उरु णो यन्धि जीवसे ॥
८,०६८.१३ उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् ।
८,०६८.१३ देववीतिं मनामहे ॥
८,०६८.१४ उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या ।
८,०६८.१४ तिष्ठन्ति स्वादुरातयः ॥
८,०६८.१५ ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि ।
८,०६८.१५ आश्वमेधस्य रोहिता ॥
८,०६८.१६ सुरथां आतिथिग्वे स्वभीशूंरार्क्षे ।
८,०६८.१६ आश्वमेधे सुपेशसः ॥
८,०६८.१७ षळ् अश्वां आतिथिग्व इन्द्रोते वधूमतः ।
८,०६८.१७ सचा पूतक्रतौ सनम् ॥
८,०६८.१८ ऐषु चेतद्वृषण्वत्यन्तरृज्रेष्वरुषी ।
८,०६८.१८ स्वभीशुः कशावती ॥
८,०६८.१९ न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः ।
८,०६८.१९ अवद्यमधि दीधरत् ॥

८,०६९.०१ प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
८,०६९.०१ धिया वो मेधसातये पुरन्ध्या विवासति ॥
८,०६९.०२ नदं व ओदतीनां नदं योयुवतीनाम् ।
८,०६९.०२ पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥
८,०६९.०३ ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
८,०६९.०३ जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥
८,०६९.०४ अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
८,०६९.०४ सूनुं सत्यस्य सत्पतिम् ॥
८,०६९.०५ आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
८,०६९.०५ यत्राभि संनवामहे ॥
८,०६९.०६ इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
८,०६९.०६ यत्सीमुपह्वरे विदत् ॥
८,०६९.०७ उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
८,०६९.०७ मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥
८,०६९.०८ अर्चत प्रार्चत प्रियमेधासो अर्चत ।
८,०६९.०८ अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥
८,०६९.०९ अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
८,०६९.०९ पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥
८,०६९.१० आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
८,०६९.१० अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥
८,०६९.११ अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
८,०६९.११ वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥
८,०६९.१२ सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
८,०६९.१२ अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥
८,०६९.१३ यो व्यतींरफाणयत्सुयुक्तां उप दाशुषे ।
८,०६९.१३ तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥
८,०६९.१४ अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
८,०६९.१४ भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥
८,०६९.१५ अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् ।
८,०६९.१५ स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥
८,०६९.१६ आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् ।
८,०६९.१६ अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥
८,०६९.१७ तं घेमित्था नमस्विन उप स्वराजमासते ।
८,०६९.१७ अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥
८,०६९.१८ अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
८,०६९.१८ पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥

८,०७०.०१ यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
८,०७०.०१ विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
८,०७०.०२ इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि ।
८,०७०.०२ हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥
८,०७०.०३ नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
८,०७०.०३ इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥
८,०७०.०४ अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
८,०७०.०४ सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥
८,०७०.०५ यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
८,०७०.०५ न त्वा वज्रिन्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
८,०७०.०६ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
८,०७०.०६ अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥
८,०७०.०७ न सीमदेव आपदिषं दीर्घायो मर्त्यः ।
८,०७०.०७ एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते ॥
८,०७०.०८ तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम् ।
८,०७०.०८ यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥
८,०७०.०९ उदू षु णो वसो महे मृशस्व शूर राधसे ।
८,०७०.०९ उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे ॥
८,०७०.१० त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि ।
८,०७०.१० मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥
८,०७०.११ अन्यव्रतममानुषमयज्वानमदेवयुम् ।
८,०७०.११ अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः ॥
८,०७०.१२ त्वं न इन्द्रासां हस्ते शविष्ठ दावने ।
८,०७०.१२ धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः ॥
८,०७०.१३ सखायः क्रतुमिच्छत कथा राधाम शरस्य ।
८,०७०.१३ उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥
८,०७०.१४ भूरिभिः समह ऋषिभिर्बर्हिष्मद्भि स्तविष्यसे ।
८,०७०.१४ यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥
८,०७०.१५ कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् ।
८,०७०.१५ अजां सूरिर्न धातवे ॥

८,०७१.०१ त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
८,०७१.०१ उत द्विषो मर्त्यस्य ॥
८,०७१.०२ नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
८,०७१.०२ त्वमिदसि क्षपावान् ॥
८,०७१.०३ स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।
८,०७१.०३ रयिं देहि विश्ववारम् ॥
८,०७१.०४ न तमग्ने अरातयो मर्तं युवन्त रायः ।
८,०७१.०४ यं त्रायसे दाश्वांसम् ॥
८,०७१.०५ यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।
८,०७१.०५ स तवोती गोषु गन्ता ॥
८,०७१.०६ त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।
८,०७१.०६ प्र णो नय वस्यो अच्छ ॥
८,०७१.०७ उरुष्या णो मा परा दा अघायते जातवेदः ।
८,०७१.०७ दुराध्ये मर्ताय ॥
८,०७१.०८ अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।
८,०७१.०८ त्वमीशिषे वसूनाम् ॥
८,०७१.०९ स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।
८,०७१.०९ सखे वसो जरितृभ्यः ॥
८,०७१.१० अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
८,०७१.१० अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥
८,०७१.११ अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
८,०७१.११ द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥
८,०७१.१२ अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।
८,०७१.१२ अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥
८,०७१.१३ अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।
८,०७१.१३ अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥
८,०७१.१४ अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
८,०७१.१४ अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥
८,०७१.१५ अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।
८,०७१.१५ विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम् ॥

८,०७२.०१ हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः ।
८,०७२.०१ विद्वां अस्य प्रशासनम् ॥
८,०७२.०२ नि तिग्ममभ्यंशुं सीदद्धोता मनावधि ।
८,०७२.०२ जुषाणो अस्य सख्यम् ॥
८,०७२.०३ अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया ।
८,०७२.०३ गृभ्णन्ति जिह्वया ससम् ॥
८,०७२.०४ जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् ।
८,०७२.०४ दृषदं जिह्वयावधीत् ॥
८,०७२.०५ चरन्वत्सो रुशन्निह निदातारं न विन्दते ।
८,०७२.०५ वेति स्तोतव अम्ब्यम् ॥
८,०७२.०६ उतो न्वस्य यन्महदश्वावद्योजनं बृहद् ।
८,०७२.०६ दामा रथस्य ददृशे ॥
८,०७२.०७ दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः ।
८,०७२.०७ तीर्थे सिन्धोरधि स्वरे ॥
८,०७२.०८ आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् ।
८,०७२.०८ खेदया त्रिवृता दिवः ॥
८,०७२.०९ परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी ।
८,०७२.०९ मध्वा होतारो अञ्जते ॥
८,०७२.१० सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् ।
८,०७२.१० नीचीनबारमक्षितम् ॥
८,०७२.११ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
८,०७२.११ अवतस्य विसर्जने ॥
८,०७२.१२ गाव उपावतावतं मही यज्ञस्य रप्सुदा ।
८,०७२.१२ उभा कर्णा हिरण्यया ॥
८,०७२.१३ आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् ।
८,०७२.१३ रसा दधीत वृषभम् ॥
८,०७२.१४ ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।
८,०७२.१४ मिथो नसन्त जामिभिः ॥
८,०७२.१५ उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
८,०७२.१५ इन्द्रे अग्ना नमः स्वः ॥
८,०७२.१६ अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः ।
८,०७२.१६ सूर्यस्य सप्त रश्मिभिः ॥
८,०७२.१७ सोमस्य मित्रावरुणोदिता सूर आ ददे ।
८,०७२.१७ तदातुरस्य भेषजम् ॥
८,०७२.१८ उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् ।
८,०७२.१८ परि द्यां जिह्वयातनत् ॥

८,०७३.०१ उदीराथामृतायते युञ्जाथामश्विना रथम् ।
८,०७३.०१ अन्ति षद्भूतु वामवः ॥
८,०७३.०२ निमिषश्चिज्जवीयसा रथेना यातमश्विना ।
८,०७३.०२ अन्ति षद्भूतु वामवः ॥
८,०७३.०३ उप स्तृणीतमत्रये हिमेन घर्ममश्विना ।
८,०७३.०३ अन्ति षद्भूतु वामवः ॥
८,०७३.०४ कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
८,०७३.०४ अन्ति षद्भूतु वामवः ॥
८,०७३.०५ यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् ।
८,०७३.०५ अन्ति षद्भूतु वामवः ॥
८,०७३.०६ अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् ।
८,०७३.०६ अन्ति षद्भूतु वामवः ॥
८,०७३.०७ अवन्तमत्रये गृहं कृणुतं युवमश्विना ।
८,०७३.०७ अन्ति षद्भूतु वामवः ॥
८,०७३.०८ वरेथे अग्निमातपो वदते वल्ग्वत्रये ।
८,०७३.०८ अन्ति षद्भूतु वामवः ॥
८,०७३.०९ प्र सप्तवध्रिराशसा धारामग्नेरशायत ।
८,०७३.०९ अन्ति षद्भूतु वामवः ॥
८,०७३.१० इहा गतं वृषण्वसू शृणुतं म इमं हवम् ।
८,०७३.१० अन्ति षद्भूतु वामवः ॥
८,०७३.११ किमिदं वां पुराणवज्जरतोरिव शस्यते ।
८,०७३.११ अन्ति षद्भूतु वामवः ॥
८,०७३.१२ समानं वां सजात्यं समानो बन्धुरश्विना ।
८,०७३.१२ अन्ति षद्भूतु वामवः ॥
८,०७३.१३ यो वां रजांस्यश्विना रथो वियाति रोदसी ।
८,०७३.१३ अन्ति षद्भूतु वामवः ॥
८,०७३.१४ आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् ।
८,०७३.१४ अन्ति षद्भूतु वामवः ॥
८,०७३.१५ मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् ।
८,०७३.१५ अन्ति षद्भूतु वामवः ॥
८,०७३.१६ अरुणप्सुरुषा अभूदकर्ज्योतिरृतावरी ।
८,०७३.१६ अन्ति षद्भूतु वामवः ॥
८,०७३.१७ अश्विना सु विचाकशद्वृक्षं परशुमां इव ।
८,०७३.१७ अन्ति षद्भूतु वामवः ॥
८,०७३.१८ पुरं न धृष्णवा रुज कृष्णया बाधितो विशा ।
८,०७३.१८ अन्ति षद्भूतु वामवः ॥

८,०७४.०१ विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
८,०७४.०१ अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥
८,०७४.०२ यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
८,०७४.०२ प्रशंसन्ति प्रशस्तिभिः ॥
८,०७४.०३ पन्यांसं जातवेदसं यो देवतात्युद्यता ।
८,०७४.०३ हव्यान्यैरयद्दिवि ॥
८,०७४.०४ आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् ।
८,०७४.०४ यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥
८,०७४.०५ अमृतं जातवेदसं तिरस्तमांसि दर्शतम् ।
८,०७४.०५ घृताहवनमीड्यम् ॥
८,०७४.०६ सबाधो यं जना इमेऽग्निं हव्येभिरीळते ।
८,०७४.०६ जुह्वानासो यतस्रुचः ॥
८,०७४.०७ इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।
८,०७४.०७ मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥
८,०७४.०८ सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया ।
८,०७४.०८ तया वर्धस्व सुष्टुतः ॥
८,०७४.०९ सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।
८,०७४.०९ दधीत वृत्रतूर्ये ॥
८,०७४.१० अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् ।
८,०७४.१० यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥
८,०७४.११ यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः ।
८,०७४.११ स पावक श्रुधी हवम् ॥
८,०७४.१२ यं त्वा जनास ईळते सबाधो वाजसातये ।
८,०७४.१२ स बोधि वृत्रतूर्ये ॥
८,०७४.१३ अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।
८,०७४.१३ शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥
८,०७४.१४ मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।
८,०७४.१४ सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥
८,०७४.१५ सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् ।
८,०७४.१५ नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥

८,०७५.०१ युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीरिव ।
८,०७५.०१ नि होता पूर्व्यः सदः ॥
८,०७५.०२ उत नो देव देवां अच्छा वोचो विदुष्टरः ।
८,०७५.०२ श्रद्विश्वा वार्या कृधि ॥
८,०७५.०३ त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत ।
८,०७५.०३ ऋतावा यज्ञियो भुवः ॥
८,०७५.०४ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।
८,०७५.०४ मूर्धा कवी रयीणाम् ॥
८,०७५.०५ तं नेमिमृभवो यथा नमस्व सहूतिभिः ।
८,०७५.०५ नेदीयो यज्ञमङ्गिरः ॥
८,०७५.०६ तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
८,०७५.०६ वृष्णे चोदस्व सुष्टुतिम् ॥
८,०७५.०७ कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः ।
८,०७५.०७ पणिं गोषु स्तरामहे ॥
८,०७५.०८ मा नो देवानां विशः प्रस्नातीरिवोस्राः ।
८,०७५.०८ कृशं न हासुरघ्न्याः ॥
८,०७५.०९ मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।
८,०७५.०९ ऊर्मिर्न नावमा वधीत् ॥
८,०७५.१० नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
८,०७५.१० अमैरमित्रमर्दय ॥
८,०७५.११ कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
८,०७५.११ उरुकृदुरु णस्कृधि ॥
८,०७५.१२ मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा ।
८,०७५.१२ संवर्गं सं रयिं जय ॥
८,०७५.१३ अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना ।
८,०७५.१३ वर्धा नो अमवच्छवः ॥
८,०७५.१४ यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा ।
८,०७५.१४ तं घेदग्निर्वृधावति ॥
८,०७५.१५ परस्या अधि संवतोऽवरां अभ्या तर ।
८,०७५.१५ यत्राहमस्मि तां अव ॥
८,०७५.१६ विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः ।
८,०७५.१६ अधा ते सुम्नमीमहे ॥

८,०७६.०१ इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
८,०७६.०१ मरुत्वन्तं न वृञ्जसे ॥
८,०७६.०२ अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।
८,०७६.०२ वज्रेण शतपर्वणा ॥
८,०७६.०३ वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् ।
८,०७६.०३ सृजन्समुद्रिया अपः ॥
८,०७६.०४ अयं ह येन वा इदं स्वर्मरुत्वता जितम् ।
८,०७६.०४ इन्द्रेण सोमपीतये ॥
८,०७६.०५ मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
८,०७६.०५ इन्द्रं गीर्भिर्हवामहे ॥
८,०७६.०६ इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
८,०७६.०६ अस्य सोमस्य पीतये ॥
८,०७६.०७ मरुत्वां इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
८,०७६.०७ अस्मिन्यज्ञे पुरुष्टुत ॥
८,०७६.०८ तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
८,०७६.०८ हृदा हूयन्त उक्थिनः ॥
८,०७६.०९ पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
८,०७६.०९ वज्रं शिशान ओजसा ॥
८,०७६.१० उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
८,०७६.१० सोममिन्द्र चमू सुतम् ॥
८,०७६.११ अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
८,०७६.११ इन्द्र यद्दस्युहाभवः ॥
८,०७६.१२ वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
८,०७६.१२ इन्द्रात्परि तन्वं ममे ॥

८,०७७.०१ जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् ।
८,०७७.०१ क उग्राः के ह शृण्विरे ॥
८,०७७.०२ आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् ।
८,०७७.०२ ते पुत्र सन्तु निष्टुरः ॥
८,०७७.०३ समित्तान्वृत्रहाखिदत्खे अरां इव खेदया ।
८,०७७.०३ प्रवृद्धो दस्युहाभवत् ॥
८,०७७.०४ एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।
८,०७७.०४ इन्द्रः सोमस्य काणुका ॥
८,०७७.०५ अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा ।
८,०७७.०५ इन्द्रो ब्रह्मभ्य इद्वृधे ॥
८,०७७.०६ निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् ।
८,०७७.०६ इन्द्रो बुन्दं स्वाततम् ॥
८,०७७.०७ शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।
८,०७७.०७ यमिन्द्र चकृषे युजम् ॥
८,०७७.०८ तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
८,०७७.०८ सद्यो जात ऋभुष्ठिर ॥
८,०७७.०९ एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
८,०७७.०९ हृदा वीड्वधारयः ॥
८,०७७.१० विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।
८,०७७.१० शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥
८,०७७.११ तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।
८,०७७.११ उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥

८,०७८.०१ पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर ।
८,०७८.०१ शता च शूर गोनाम् ॥
८,०७८.०२ आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ।
८,०७८.०२ सचा मना हिरण्यया ॥
८,०७८.०३ उत नः कर्णशोभना पुरूणि धृष्णवा भर ।
८,०७८.०३ त्वं हि शृण्विषे वसो ॥
८,०७८.०४ नकीं वृधीक इन्द्र ते न सुषा न सुदा उत ।
८,०७८.०४ नान्यस्त्वच्छूर वाघतः ॥
८,०७८.०५ नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे ।
८,०७८.०५ विश्वं शृणोति पश्यति ॥
८,०७८.०६ स मन्युं मर्त्यानामदब्धो नि चिकीषते ।
८,०७८.०६ पुरा निदश्चिकीषते ॥
८,०७८.०७ क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः ।
८,०७८.०७ वृत्रघ्नः सोमपाव्नः ॥
८,०७८.०८ त्वे वसूनि संगता विश्वा च सोम सौभगा ।
८,०७८.०८ सुदात्वपरिह्वृता ॥
८,०७८.०९ त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः ।
८,०७८.०९ त्वामश्वयुरेषते ॥
८,०७८.१० तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे ।
८,०७८.१० दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥

८,०७९.०१ अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः ।
८,०७९.०१ ऋषिर्विप्रः काव्येन ॥
८,०७९.०२ अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
८,०७९.०२ प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥
८,०७९.०३ त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः ।
८,०७९.०३ उरु यन्तासि वरूथम् ॥
८,०७९.०४ त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् ।
८,०७९.०४ यावीरघस्य चिद्द्वेषः ॥
८,०७९.०५ अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् ।
८,०७९.०५ ववृज्युस्तृष्यतः कामम् ॥
८,०७९.०६ विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् ।
८,०७९.०६ प्रेमायुस्तारीदतीर्णम् ॥
८,०७९.०७ सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः ।
८,०७९.०७ भवा नः सोम शं हृदे ॥
८,०७९.०८ मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
८,०७९.०८ मा नो हार्दि त्विषा वधीः ॥
८,०७९.०९ अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे ।
८,०७९.०९ राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥

८,०८०.०१ नह्यन्यं बळाकरं मर्डितारं शतक्रतो ।
८,०८०.०१ त्वं न इन्द्र मृळय ॥
८,०८०.०२ यो नः शश्वत्पुराविथामृध्रो वाजसातये ।
८,०८०.०२ स त्वं न इन्द्र मृळय ॥
८,०८०.०३ किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि ।
८,०८०.०३ कुवित्स्विन्द्र णः शकः ॥
८,०८०.०४ इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः ।
८,०८०.०४ पुरस्तादेनं मे कृधि ॥
८,०८०.०५ हन्तो नु किमाससे प्रथमं नो रथं कृधि ।
८,०८०.०५ उपमं वाजयु श्रवः ॥
८,०८०.०६ अवा नो वाजयुं रथं सुकरं ते किमित्परि ।
८,०८०.०६ अस्मान्सु जिग्युषस्कृधि ॥
८,०८०.०७ इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् ।
८,०८०.०७ इयं धीरृत्वियावती ॥
८,०८०.०८ मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम् ।
८,०८०.०८ अपावृक्ता अरत्नयः ॥
८,०८०.०९ तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि ।
८,०८०.०९ आदित्पतिर्न ओहसे ॥
८,०८०.१० अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः ।
८,०८०.१० तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

८,०८१.०१ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
८,०८१.०१ महाहस्ती दक्षिणेन ॥
८,०८१.०२ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् ।
८,०८१.०२ तुविमात्रमवोभिः ॥
८,०८१.०३ नहि त्वा शूर देवा न मर्तासो दित्सन्तम् ।
८,०८१.०३ भीमं न गां वारयन्ते ॥
८,०८१.०४ एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् ।
८,०८१.०४ न राधसा मर्धिषन्नः ॥
८,०८१.०५ प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् ।
८,०८१.०५ अभि राधसा जुगुरत् ॥
८,०८१.०६ आ नो भर दक्षिणेनाभि सव्येन प्र मृश ।
८,०८१.०६ इन्द्र मा नो वसोर्निर्भाक् ॥
८,०८१.०७ उप क्रमस्वा भर धृषता धृष्णो जनानाम् ।
८,०८१.०७ अदाशूष्टरस्य वेदः ॥
८,०८१.०८ इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।
८,०८१.०८ अस्माभिः सु तं सनुहि ॥
८,०८१.०९ सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः ।
८,०८१.०९ वशैश्च मक्षू जरन्ते ॥

८,०८२.०१ आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
८,०८२.०१ मध्वः प्रति प्रभर्मणि ॥
८,०८२.०२ तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
८,०८२.०२ पिबा दधृग्यथोचिषे ॥
८,०८२.०३ इषा मन्दस्वादु तेऽरं वराय मन्यवे ।
८,०८२.०३ भुवत्त इन्द्र शं हृदे ॥
८,०८२.०४ आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।
८,०८२.०४ उपमे रोचने दिवः ॥
८,०८२.०५ तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
८,०८२.०५ प्र सोम इन्द्र हूयते ॥
८,०८२.०६ इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
८,०८२.०६ वि पीतिं तृप्तिमश्नुहि ॥
८,०८२.०७ य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
८,०८२.०७ पिबेदस्य त्वमीशिषे ॥
८,०८२.०८ यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे ।
८,०८२.०८ पिबेदस्य त्वमीशिषे ॥
८,०८२.०९ यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् ।
८,०८२.०९ पिबेदस्य त्वमीशिषे ॥

८,०८३.०१ देवानामिदवो महत्तदा वृणीमहे वयम् ।
८,०८३.०१ वृष्णामस्मभ्यमूतये ॥
८,०८३.०२ ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
८,०८३.०२ वृधासश्च प्रचेतसः ॥
८,०८३.०३ अति नो विष्पिता पुरु नौभिरपो न पर्षथ ।
८,०८३.०३ यूयमृतस्य रथ्यः ॥
८,०८३.०४ वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् ।
८,०८३.०४ वामं ह्यावृणीमहे ॥
८,०८३.०५ वामस्य हि प्रचेतस ईशानाशो रिशादसः ।
८,०८३.०५ नेमादित्या अघस्य यत् ॥
८,०८३.०६ वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना ।
८,०८३.०६ देवा वृधाय हूमहे ॥
८,०८३.०७ अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
८,०८३.०७ इता मरुतो अश्विना ॥
८,०८३.०८ प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
८,०८३.०८ मातुर्गर्भे भरामहे ॥
८,०८३.०९ यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
८,०८३.०९ अधा चिद्व उत ब्रुवे ॥

८,०८४.०१ प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् ।
८,०८४.०१ अग्निं रथं न वेद्यम् ॥
८,०८४.०२ कविमिव प्रचेतसं यं देवासो अध द्विता ।
८,०८४.०२ नि मर्त्येष्वादधुः ॥
८,०८४.०३ त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः ।
८,०८४.०३ रक्षा तोकमुत त्मना ॥
८,०८४.०४ कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
८,०८४.०४ वराय देव मन्यवे ॥
८,०८४.०५ दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
८,०८४.०५ कदु वोच इदं नमः ॥
८,०८४.०६ अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
८,०८४.०६ वाजद्रविणसो गिरः ॥
८,०८४.०७ कस्य नूनं परीणसो धियो जिन्वसि दम्पते ।
८,०८४.०७ गोषाता यस्य ते गिरः ॥
८,०८४.०८ तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु ।
८,०८४.०८ स्वेषु क्षयेषु वाजिनम् ॥
८,०८४.०९ क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः ।
८,०८४.०९ अग्ने सुवीर एधते ॥

८,०८५.०१ आ मे हवं नासत्याश्विना गच्छतं युवम् ।
८,०८५.०१ मध्वः सोमस्य पीतये ॥
८,०८५.०२ इमं मे स्तोममश्विनेमं मे शृणुतं हवम् ।
८,०८५.०२ मध्वः सोमस्य पीतये ॥
८,०८५.०३ अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
८,०८५.०३ मध्वः सोमस्य पीतये ॥
८,०८५.०४ शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा ।
८,०८५.०४ मध्वः सोमस्य पीतये ॥
८,०८५.०५ छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा ।
८,०८५.०५ मध्वः सोमस्य पीतये ॥
८,०८५.०६ गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना ।
८,०८५.०६ मध्वः सोमस्य पीतये ॥
८,०८५.०७ युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू ।
८,०८५.०७ मध्वः सोमस्य पीतये ॥
८,०८५.०८ त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना ।
८,०८५.०८ मध्वः सोमस्य पीतये ॥
८,०८५.०९ नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
८,०८५.०९ मध्वः सोमस्य पीतये ॥

८,०८६.०१ उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
८,०८६.०१ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०२ कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यैष्टये ।
८,०८६.०२ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०३ युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये ।
८,०८६.०३ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०४ उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे ।
८,०८६.०४ यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०५ ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे ।
८,०८६.०५ ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥

८,०८७.०१ द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
८,०८७.०१ मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥
८,०८७.०२ पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा ।
८,०८७.०२ ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥
८,०८७.०३ आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
८,०८७.०३ ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥
८,०८७.०४ पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् ।
८,०८७.०४ ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥
८,०८७.०५ आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।
८,०८७.०५ दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥
८,०८७.०६ वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
८,०८७.०६ ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥

८,०८८.०१ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
८,०८८.०१ अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥
८,०८८.०२ द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
८,०८८.०२ क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
८,०८८.०३ न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
८,०८८.०३ यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥
८,०८८.०४ योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
८,०८८.०४ आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥
८,०८८.०५ प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि ।
८,०८८.०५ न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥
८,०८८.०६ नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।
८,०८८.०६ अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥

८,०८९.०१ बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।
८,०८९.०१ येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥
८,०८९.०२ अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।
८,०८९.०२ देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
८,०८९.०३ प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
८,०८९.०३ वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥
८,०८९.०४ अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।
८,०८९.०४ अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥
८,०८९.०५ यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
८,०८९.०५ तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥
८,०८९.०६ तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
८,०८९.०६ तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥
८,०८९.०७ आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।
८,०८९.०७ घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥

८,०९०.०१ आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
८,०९०.०१ उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥
८,०९०.०२ त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
८,०९०.०२ तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥
८,०९०.०३ ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता ।
८,०९०.०३ इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥
८,०९०.०४ त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे ।
८,०९०.०४ स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥
८,०९०.०५ त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।
८,०९०.०५ त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥
८,०९०.०६ तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।
८,०९०.०६ महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥

८,०९१.०१ कन्या वारवायती सोममपि स्रुताविदत् ।
८,०९१.०१ अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥
८,०९१.०२ असौ य एषि वीरको गृहंगृहं विचाकशद् ।
८,०९१.०२ इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥
८,०९१.०३ आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि ।
८,०९१.०३ शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव ॥
८,०९१.०४ कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् ।
८,०९१.०४ कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥
८,०९१.०५ इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
८,०९१.०५ शिरस्ततस्योर्वरामादिदं म उपोदरे ॥
८,०९१.०६ असौ च या न उर्वरादिमां तन्वं मम ।
८,०९१.०६ अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥
८,०९१.०७ खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
८,०९१.०७ अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥

८,०९२.०१ पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
८,०९२.०१ विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥
८,०९२.०२ पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् ।
८,०९२.०२ इन्द्र इति ब्रवीतन ॥
८,०९२.०३ इन्द्र इन्नो महानां दाता वाजानां नृतुः ।
८,०९२.०३ महां अभिज्ञ्वा यमत् ॥
८,०९२.०४ अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः ।
८,०९२.०४ इन्दोरिन्द्रो यवाशिरः ॥
८,०९२.०५ तं वभि प्रार्चतेन्द्रं सोमस्य पीतये ।
८,०९२.०५ तदिद्ध्यस्य वर्धनम् ॥
८,०९२.०६ अस्य पीत्वा मदानां देवो देवस्यौजसा ।
८,०९२.०६ विश्वाभि भुवना भुवत् ॥
८,०९२.०७ त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।
८,०९२.०७ आ च्यावयस्यूतये ॥
८,०९२.०८ युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् ।
८,०९२.०८ नरमवार्यक्रतुम् ॥
८,०९२.०९ शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम ।
८,०९२.०९ अवा नः पार्ये धने ॥
८,०९२.१० अतश्चिदिन्द्र ण उपा याहि शतवाजया ।
८,०९२.१० इषा सहस्रवाजया ॥
८,०९२.११ अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे ।
८,०९२.११ जयेम पृत्सु वज्रिवः ॥
८,०९२.१२ वयमु त्वा शतक्रतो गावो न यवसेष्वा ।
८,०९२.१२ उक्थेषु रणयामसि ॥
८,०९२.१३ विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।
८,०९२.१३ अगन्म वज्रिन्नाशसः ॥
८,०९२.१४ त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः ।
८,०९२.१४ न त्वामिन्द्राति रिच्यते ॥
८,०९२.१५ स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा ।
८,०९२.१५ धियाविड्ढि पुरन्ध्या ॥
८,०९२.१६ यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।
८,०९२.१६ तेन नूनं मदे मदेः ॥
८,०९२.१७ यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।
८,०९२.१७ य ओजोदातमो मदः ॥
८,०९२.१८ विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः ।
८,०९२.१८ विश्वासु दस्म कृष्टिषु ॥
८,०९२.१९ इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
८,०९२.१९ अर्कमर्चन्तु कारवः ॥
८,०९२.२० यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
८,०९२.२० इन्द्रं सुते हवामहे ॥
८,०९२.२१ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
८,०९२.२१ तमिद्वर्धन्तु नो गिरः ॥
८,०९२.२२ आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
८,०९२.२२ न त्वामिन्द्राति रिच्यते ॥
८,०९२.२३ विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
८,०९२.२३ य इन्द्र जठरेषु ते ॥
८,०९२.२४ अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
८,०९२.२४ अरं धामभ्य इन्दवः ॥
८,०९२.२५ अरमश्वाय गायति श्रुतकक्षो अरं गवे ।
८,०९२.२५ अरमिन्द्रस्य धाम्ने ॥
८,०९२.२६ अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि ।
८,०९२.२६ अरं ते शक्र दावने ॥
८,०९२.२७ पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः ।
८,०९२.२७ अरं गमाम ते वयम् ॥
८,०९२.२८ एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
८,०९२.२८ एवा ते राध्यं मनः ॥
८,०९२.२९ एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
८,०९२.२९ अधा चिदिन्द्र मे सचा ॥
८,०९२.३० मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
८,०९२.३० मत्स्वा सुतस्य गोमतः ॥
८,०९२.३१ मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् ।
८,०९२.३१ त्वा युजा वनेम तत् ॥
८,०९२.३२ त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः ।
८,०९२.३२ त्वमस्माकं तव स्मसि ॥
८,०९२.३३ त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।
८,०९२.३३ सखाय इन्द्र कारवः ॥

८,०९३.०१ उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
८,०९३.०१ अस्तारमेषि सूर्य ॥
८,०९३.०२ नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
८,०९३.०२ अहिं च वृत्रहावधीत् ॥
८,०९३.०३ स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
८,०९३.०३ उरुधारेव दोहते ॥
८,०९३.०४ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
८,०९३.०४ सर्वं तदिन्द्र ते वशे ॥
८,०९३.०५ यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
८,०९३.०५ उतो तत्सत्यमित्तव ॥
८,०९३.०६ ये सोमासः परावति ये अर्वावति सुन्विरे ।
८,०९३.०६ सर्वांस्तां इन्द्र गच्छसि ॥
८,०९३.०७ तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
८,०९३.०७ स वृषा वृषभो भुवत् ॥
८,०९३.०८ इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
८,०९३.०८ द्युम्नी श्लोकी स सोम्यः ॥
८,०९३.०९ गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
८,०९३.०९ ववक्ष ऋष्वो अस्तृतः ॥
८,०९३.१० दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
८,०९३.१० त्वं च मघवन्वशः ॥
८,०९३.११ यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् ।
८,०९३.११ न देवो नाध्रिगुर्जनः ॥
८,०९३.१२ अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
८,०९३.१२ उभे सुशिप्र रोदसी ॥
८,०९३.१३ त्वमेतदधारयः कृष्णासु रोहिणीषु च ।
८,०९३.१३ परुष्णीषु रुशत्पयः ॥
८,०९३.१४ वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।
८,०९३.१४ विदन्मृगस्य तां अमः ॥
८,०९३.१५ आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् ।
८,०९३.१५ अजातशत्रुरस्तृतः ॥
८,०९३.१६ श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् ।
८,०९३.१६ आ शुषे राधसे महे ॥
८,०९३.१७ अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
८,०९३.१७ यत्सोमेसोम आभवः ॥
८,०९३.१८ बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।
८,०९३.१८ शृणोतु शक्र आशिषम् ॥
८,०९३.१९ कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
८,०९३.१९ कया स्तोतृभ्य आ भर ॥
८,०९३.२० कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।
८,०९३.२० वृत्रहा सोमपीतये ॥
८,०९३.२१ अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् ।
८,०९३.२१ प्रयन्ता बोधि दाशुषे ॥
८,०९३.२२ पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
८,०९३.२२ अपां जग्मिर्निचुम्पुणः ॥
८,०९३.२३ इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
८,०९३.२३ अच्छावभृथमोजसा ॥
८,०९३.२४ इह त्या सधमाद्या हरी हिरण्यकेश्या ।
८,०९३.२४ वोळ्हामभि प्रयो हितम् ॥
८,०९३.२५ तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।
८,०९३.२५ स्तोतृभ्य इन्द्रमा वह ॥
८,०९३.२६ आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।
८,०९३.२६ स्तोतृभ्य इन्द्रमर्चत ॥
८,०९३.२७ आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो ।
८,०९३.२७ स्तोतृभ्य इन्द्र मृळय ॥
८,०९३.२८ भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो ।
८,०९३.२८ यदिन्द्र मृळयासि नः ॥
८,०९३.२९ स नो विश्वान्या भर सुवितानि शतक्रतो ।
८,०९३.२९ यदिन्द्र मृळयासि नः ॥
८,०९३.३० त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे ।
८,०९३.३० यदिन्द्र मृळयासि नः ॥
८,०९३.३१ उप नो हरिभिः सुतं याहि मदानां पते ।
८,०९३.३१ उप नो हरिभिः सुतम् ॥
८,०९३.३२ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
८,०९३.३२ उप नो हरिभिः सुतम् ॥
८,०९३.३३ त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
८,०९३.३३ उप नो हरिभिः सुतम् ॥
८,०९३.३४ इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् ।
८,०९३.३४ वाजी ददातु वाजिनम् ॥

८,०९४.०१ गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् ।
८,०९४.०१ युक्ता वह्नी रथानाम् ॥
८,०९४.०२ यस्या देवा उपस्थे व्रता विश्वे धारयन्ते ।
८,०९४.०२ सूर्यामासा दृशे कम् ॥
८,०९४.०३ तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
८,०९४.०३ मरुतः सोमपीतये ॥
८,०९४.०४ अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
८,०९४.०४ उत स्वराजो अश्विना ॥
८,०९४.०५ पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
८,०९४.०५ त्रिषधस्थस्य जावतः ॥
८,०९४.०६ उतो न्वस्य जोषमां इन्द्रः सुतस्य गोमतः ।
८,०९४.०६ प्रातर्होतेव मत्सति ॥
८,०९४.०७ कदत्विषन्त सूरयस्तिर आप इव स्रिधः ।
८,०९४.०७ अर्षन्ति पूतदक्षसः ॥
८,०९४.०८ कद्वो अद्य महानां देवानामवो वृणे ।
८,०९४.०८ त्मना च दस्मवर्चसाम् ॥
८,०९४.०९ आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः ।
८,०९४.०९ मरुतः सोमपीतये ॥
८,०९४.१० त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे ।
८,०९४.१० अस्य सोमस्य पीतये ॥
८,०९४.११ त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे ।
८,०९४.११ अस्य सोमस्य पीतये ॥
८,०९४.१२ त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
८,०९४.१२ अस्य सोमस्य पीतये ॥

८,०९५.०१ आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।
८,०९५.०१ अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥
८,०९५.०२ आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
८,०९५.०२ पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥
८,०९५.०३ पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् ।
८,०९५.०३ त्वं हि शश्वतीनां पती राजा विशामसि ॥
८,०९५.०४ श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
८,०९५.०४ सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ॥
८,०९५.०५ इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत् ।
८,०९५.०५ चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥
८,०९५.०६ तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
८,०९५.०६ पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥
८,०९५.०७ एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
८,०९५.०७ शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥
८,०९५.०८ इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
८,०९५.०८ शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥
८,०९५.०९ इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
८,०९५.०९ शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥

८,०९६.०१ अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
८,०९६.०१ अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥
८,०९६.०२ अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् ।
८,०९६.०२ न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥
८,०९६.०३ इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः ।
८,०९६.०३ शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके ॥
८,०९६.०४ मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् ।
८,०९६.०४ मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥
८,०९६.०५ आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ ।
८,०९६.०५ प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥
८,०९६.०६ तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् ।
८,०९६.०६ इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥
८,०९६.०७ वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
८,०९६.०७ मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥
८,०९६.०८ त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।
८,०९६.०८ उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥
८,०९६.०९ तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष ।
८,०९६.०९ अनायुधासो असुरा अदेवाश्चक्रेण तां अप वप ऋजीषिन् ॥
८,०९६.१० मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः ।
८,०९६.१० गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥
८,०९६.११ उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् ।
८,०९६.११ नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥
८,०९६.१२ तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास ।
८,०९६.१२ उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥
८,०९६.१३ अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
८,०९६.१३ आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥
८,०९६.१४ द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
८,०९६.१४ नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥
८,०९६.१५ अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
८,०९६.१५ विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥
८,०९६.१६ त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
८,०९६.१६ गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥
८,०९६.१७ त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
८,०९६.१७ त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥
८,०९६.१८ त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
८,०९६.१८ त्वं सिन्धूंरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥
८,०९६.१९ स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
८,०९६.१९ य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥
८,०९६.२० स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
८,०९६.२० स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥
८,०९६.२१ स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
८,०९६.२१ कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥

८,०९७.०१ या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः ।
८,०९७.०१ स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥
८,०९७.०२ यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
८,०९७.०२ यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥
८,०९७.०३ य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः ।
८,०९७.०३ स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः ॥
८,०९७.०४ यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
८,०९७.०४ अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ॥
८,०९७.०५ यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि ।
८,०९७.०५ यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥
८,०९७.०६ स नः सोमेषु सोमपाः सुतेषु शवसस्पते ।
८,०९७.०६ मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥
८,०९७.०७ मा न इन्द्र परा वृणग्भवा नः सधमाद्यः ।
८,०९७.०७ त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥
८,०९७.०८ अस्मे इन्द्र सचा सुते नि षदा पीतये मधु ।
८,०९७.०८ कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते ॥
८,०९७.०९ न त्वा देवास आशत न मर्त्यासो अद्रिवः ।
८,०९७.०९ विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥
८,०९७.१० विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
८,०९७.१० क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥
८,०९७.११ समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये ।
८,०९७.११ स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥
८,०९७.१२ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
८,०९७.१२ सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥
८,०९७.१३ तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
८,०९७.१३ मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥
८,०९७.१४ त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै ।
८,०९७.१४ त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥
८,०९७.१५ तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि ।
८,०९७.१५ कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥

८,०९८.०१ इन्द्राय साम गायत विप्राय बृहते बृहत् ।
८,०९८.०१ धर्मकृते विपश्चिते पनस्यवे ॥
८,०९८.०२ त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
८,०९८.०२ विश्वकर्मा विश्वदेवो महां असि ॥
८,०९८.०३ विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
८,०९८.०३ देवास्त इन्द्र सख्याय येमिरे ॥
८,०९८.०४ एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
८,०९८.०४ गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥
८,०९८.०५ अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
८,०९८.०५ इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥
८,०९८.०६ त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
८,०९८.०६ हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥
८,०९८.०७ अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे ।
८,०९८.०७ उदेव यन्त उदभिः ॥
८,०९८.०८ वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
८,०९८.०८ वावृध्वांसं चिदद्रिवो दिवेदिवे ॥
८,०९८.०९ युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
८,०९८.०९ इन्द्रवाहा वचोयुजा ॥
८,०९८.१० त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे ।
८,०९८.१० आ वीरं पृतनाषहम् ॥
८,०९८.११ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
८,०९८.११ अधा ते सुम्नमीमहे ॥
८,०९८.१२ त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
८,०९८.१२ स नो रास्व सुवीर्यम् ॥

८,०९९.०१ त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
८,०९९.०१ स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥
८,०९९.०२ मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः ।
८,०९९.०२ तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ॥
८,०९९.०३ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
८,०९९.०३ वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥
८,०९९.०४ अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
८,०९९.०४ सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥
८,०९९.०५ त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
८,०९९.०५ अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥
८,०९९.०६ अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
८,०९९.०६ विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥
८,०९९.०७ इत ऊती वो अजरं प्रहेतारमप्रहितम् ।
८,०९९.०७ आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥
८,०९९.०८ इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् ।
८,०९९.०८ समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम् ॥

८,१००.०१ अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात् ।
८,१००.०१ यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि ॥
८,१००.०२ दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः ।
८,१००.०२ असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥
८,१००.०३ प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति ।
८,१००.०३ नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम ॥
८,१००.०४ अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना ।
८,१००.०४ ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि ॥
८,१००.०५ आ यन्मा वेना अरुहन्नृतस्यं एकमासीनं हर्यतस्य पृष्ठे ।
८,१००.०५ मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः ॥
८,१००.०६ विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते ।
८,१००.०६ पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥
८,१००.०७ प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् ।
८,१००.०७ नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् ॥
८,१००.०८ मनोजवा अयमान आयसीमतरत्पुरम् ।
८,१००.०८ दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥
८,१००.०९ समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।
८,१००.०९ भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥
८,१००.१० यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
८,१००.१० चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥
८,१००.११ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
८,१००.११ सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥
८,१००.१२ सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे ।
८,१००.१२ हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥

८,१०१.०१ ऋधगित्था स मर्त्यः शशमे देवतातये ।
८,१०१.०१ यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥
८,१०१.०२ वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।
८,१०१.०२ ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥
८,१०१.०३ प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् ।
८,१०१.०३ अयःशीर्षा मदेरघुः ॥
८,१०१.०४ न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते ।
८,१०१.०४ तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम् ॥
८,१०१.०५ प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।
८,१०१.०५ वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥
८,१०१.०६ ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम् ।
८,१०१.०६ ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥
८,१०१.०७ आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा ।
८,१०१.०७ उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥
८,१०१.०८ रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
८,१०१.०८ प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना ॥
८,१०१.०९ आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
८,१०१.०९ अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥
८,१०१.१० वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये ।
८,१०१.१० अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥
८,१०१.११ बण्महां असि सूर्य बळ् आदित्य महां असि ।
८,१०१.११ महस्ते सतो महिमा पनस्यतेऽद्धा देव महां असि ॥
८,१०१.१२ बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।
८,१०१.१२ मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥
८,१०१.१३ इयं या नीच्यर्किणी रूपा रोहिण्या कृता ।
८,१०१.१३ चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु ॥
८,१०१.१४ प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।
८,१०१.१४ बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ॥
८,१०१.१५ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
८,१०१.१५ प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥
८,१०१.१६ वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम् ।
८,१०१.१६ देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः ॥

८,१०२.०१ त्वमग्ने बृहद्वयो दधासि देव दाशुषे ।
८,१०२.०१ कविर्गृहपतिर्युवा ॥
८,१०२.०२ स न ईळानया सह देवां अग्ने दुवस्युवा ।
८,१०२.०२ चिकिद्विभानवा वह ॥
८,१०२.०३ त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य ।
८,१०२.०३ अभि ष्मो वाजसातये ॥
८,१०२.०४ और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
८,१०२.०४ अग्निं समुद्रवाससम् ॥
८,१०२.०५ हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः ।
८,१०२.०५ अग्निं समुद्रवाससम् ॥
८,१०२.०६ आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।
८,१०२.०६ अग्निं समुद्रवाससम् ॥
८,१०२.०७ अग्निं वो वृधन्तमध्वराणां पुरूतमम् ।
८,१०२.०७ अच्छा नप्त्रे सहस्वते ॥
८,१०२.०८ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
८,१०२.०८ अस्य क्रत्वा यशस्वतः ॥
८,१०२.०९ अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
८,१०२.०९ आ वाजैरुप नो गमत् ॥
८,१०२.१० विश्वेषामिह स्तुहि होतॄणां यशस्तमम् ।
८,१०२.१० अग्निं यज्ञेषु पूर्व्यम् ॥
८,१०२.११ शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा ।
८,१०२.११ दीदाय दीर्घश्रुत्तमः ॥
८,१०२.१२ तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् ।
८,१०२.१२ मित्रं न यातयज्जनम् ॥
८,१०२.१३ उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
८,१०२.१३ वायोरनीके अस्थिरन् ॥
८,१०२.१४ यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् ।
८,१०२.१४ आपश्चिन्नि दधा पदम् ॥
८,१०२.१५ पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः ।
८,१०२.१५ भद्रा सूर्य इवोपदृक् ॥
८,१०२.१६ अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा ।
८,१०२.१६ आ देवान्वक्षि यक्षि च ॥
८,१०२.१७ तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः ।
८,१०२.१७ हव्यवाहममर्त्यम् ॥
८,१०२.१८ प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् ।
८,१०२.१८ हव्यवाहं नि षेदिरे ॥
८,१०२.१९ नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति ।
८,१०२.१९ अथैतादृग्भरामि ते ॥
८,१०२.२० यदग्ने कानि कानि चिदा ते दारूणि दध्मसि ।
८,१०२.२० ता जुषस्व यविष्ठ्य ॥
८,१०२.२१ यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति ।
८,१०२.२१ सर्वं तदस्तु ते घृतम् ॥
८,१०२.२२ अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
८,१०२.२२ अग्निमीधे विवस्वभिः ॥

८,१०३.०१ अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
८,१०३.०१ उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥
८,१०३.०२ प्र दैवोदासो अग्निर्देवां अच्छा न मज्मना ।
८,१०३.०२ अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥
८,१०३.०३ यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
८,१०३.०३ सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥
८,१०३.०४ प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।
८,१०३.०४ स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥
८,१०३.०५ स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।
८,१०३.०५ त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥
८,१०३.०६ यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
८,१०३.०६ मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥
८,१०३.०७ अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
८,१०३.०७ उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥
८,१०३.०८ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
८,१०३.०८ उपस्तुतासो अग्नये ॥
८,१०३.०९ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
८,१०३.०९ कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥
८,१०३.१० प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् ।
८,१०३.१० अग्निं रथानां यमम् ॥
८,१०३.११ उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।
८,१०३.११ दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥
८,१०३.१२ मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।
८,१०३.१२ यः सुहोता स्वध्वरः ॥
८,१०३.१३ मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।
८,१०३.१३ कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥
८,१०३.१४ आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
८,१०३.१४ सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥