Rigveda Hymn 3.1

Rigveda Sukta 3.1 >

३,००१.०१ सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
३,००१.०१ देवां अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥
३,००१.०२ प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।
३,००१.०२ दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥
३,००१.०३ मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः ।
३,००१.०३ अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥
३,००१.०४ अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।
३,००१.०४ शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥
३,००१.०५ शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
३,००१.०५ शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥
३,००१.०६ वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
३,००१.०६ सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥
३,००१.०७ स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
३,००१.०७ अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥
३,००१.०८ बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
३,००१.०८ श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥
३,००१.०९ पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।
३,००१.०९ गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥
३,००१.१० पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।
३,००१.१० वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥
३,००१.११ उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
३,००१.११ ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥
३,००१.१२ अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
३,००१.१२ उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥
३,००१.१३ अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् ।
३,००१.१३ देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥
३,००१.१४ बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
३,००१.१४ गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥
३,००१.१५ ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
३,००१.१५ देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥
३,००१.१६ उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
३,००१.१६ सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंरदेवान् ॥
३,००१.१७ आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
३,००१.१७ प्रति मर्तां अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥
३,००१.१८ नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
३,००१.१८ घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥
३,००१.१९ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
३,००१.१९ अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥
३,००१.२० एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
३,००१.२० महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥
३,००१.२१ जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
३,००१.२१ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
३,००१.२२ इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
३,००१.२२ प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥
३,००१.२३ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००१.२३ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Rigveda Hymn 3.1 >

RV_03.001.01.1{13} somasya ma tavasam vaksyagne vahnim cakartha vidathe yajadhyai
RV_03.001.01.2{13} devanacha didyad yunje adrim samaye agne tanvamjusasva
RV_03.001.02.1{13} prancam yajnam cakrma vardhatam gih samidbhiragnim namasa duvasyan
RV_03.001.02.2{13} divah sasasurvidatha kavinam grtsaya cit tavase gatumisuh
RV_03.001.03.1{13} mayo dadhe medhirah putadakso divah subandhurjanusa prthivyah
RV_03.001.03.2{13} avindannu darsatamapsvantardevaso agnimapasi svasrnam
RV_03.001.04.1{13} avardhayan subhagam sapta yahvih svetam jajnanamarusammahitva
RV_03.001.04.2{13} sisum na jatamabhyarurasva devaso agnimjaniman vapusyan
RV_03.001.05.1{13} sukrebhirangai raja atatanvan kratum punanah kavibhih pavitraih
RV_03.001.05.2{13} socirvasanah paryayurapam shriyo mimite brhatiranunah
RV_03.001.06.1{14} vavraja simanadatiradabdha divo yahviravasana anagnah
RV_03.001.06.2{14} sana atra yuvatayah sayonirekam garbham dadhire sapta vanih
RV_03.001.07.1{14} stirna asya samhato visvarupa ghrtasya yonau sravathe madhunam
RV_03.001.07.2{14} asthuratra dhenavah pinvamana mahi dasmasya matara samici
RV_03.001.08.1{14} babhranah suno sahaso vyadyaud dadhanah sukra rabhasa vapumsi
RV_03.001.08.2{14} scotanti dhara madhuno ghrtasya vrsa yatra vavrdhe kavyena
RV_03.001.09.1{14} pituscidudharjanusa viveda vyasya dhara asrjad vi dhenah
RV_03.001.09.2{14} guha carantam sakhibhih sivebhirdivo yahvibhirnaguha babhuva
RV_03.001.10.1{14} pitusca garbham janitusca babhre purvireko adhayat pipyanah
RV_03.001.10.2{14} vrsne sapatni sucaye sabandhu ubhe asmai manusyeni pahi
RV_03.001.11.1{15} urau mahananibadhe vavardhapo agnim yasasah sam hi purvih
RV_03.001.11.2{15} rtasya yonavasayad damuna jaminamagnirapasisvasrnam
RV_03.001.12.1{15} akro na babhrih samithe mahinam didrkseyah sunave bharjikah
RV_03.001.12.2{15} udushriya janita yo jajanapam garbho nrtamo yahvo agnih
RV_03.001.13.1{15} apam garbham darsatamosadhinam vana jajana subhaga virupam
RV_03.001.13.2{15} devasascin manasa sam hi jagmuh panistham jatam tavasam duvasyan
RV_03.001.14.1{15} brhanta id bhanavo bharjikamagnim sacanta vidyuto na sukrah
RV_03.001.14.2{15} guheva vrddham sadasi sve antarapara urve amrtanduhanah
RV_03.001.15.1{15} ile ca tva yajamano havirbhirile sakhitvam sumatim nikamah
RV_03.001.15.2{15} devairavo mimihi sam jaritre raksa ca no damyebhiranikaih
RV_03.001.16.1{16} upaksetarastava supranite.agne visvani dhanya dadhanah
RV_03.001.16.2{16} suretasa sravasa tunjamana abhi syama prtanayunradevan
RV_03.001.17.1{16} a devanamabhavah keturagne mandro visvani kavyani vidvan
RV_03.001.17.2{16} prati martanavasayo damuna anu devan rathiro yasisadhan
RV_03.001.18.1{16} ni durone amrto martyanam raja sasada vidathani sadhan
RV_03.001.18.2{16} ghrtapratika urviya vyadyaudagnirvisvani kavyani vidvan
RV_03.001.19.1{16} a no gahi sakhyebhih sivebhirmahan mahibhirutibhih saranyan
RV_03.001.19.2{16} asme rayim bahulam santarutram suvacam bhagam yasasam krdhi nah
RV_03.001.20.1{16} eta te agne janima sanani pra purvyaya nutanani vocam
RV_03.001.20.2{16} mahanti vrsne savana krtema janman-janman nihito jatavedah
RV_03.001.21.1{16} janman-janman nihito jataveda visvamitrebhiridhyate ajasrah
RV_03.001.21.2{16} tasya vayam sumatau yajniyasyapi bhadre saumanase syama
RV_03.001.22.1{16} imam yajnam sahasavan tvam no devatra dhehi sukrato raranah
RV_03.001.22.2{16} pra yamsi hotarbrhatiriso no.agne mahi dravinama yajasva
RV_03.001.23.1{16} ilamagne purudamsam sanim goh sasvattamam havamanayasadha
RV_03.001.23.2{16} syan nah sunustanayo vijavagne sa te sumatirbhutvasme

learn rigveda
Start your journey to explore powerful rigveda mantras with ancient science.
See the next post and keep exploring further.